________________ साध्येनाविरुद्धानां व्याप्यकार्यकारणपूर्वचरोत्तरचरसहचराणामुपलब्धिरिति // 69 // तमस्विन्यामास्वाद्यमांनादाम्रफलरसादेकसामग्र्यनुमित्यारूपाद्यनुमितिमभिमन्यमानैरभिमतमेव किमपि कारणं हेतुतया यत्रशक्तेप्रति- स्खलनमपरकारणसाकल्यं च रणसाकल्य च // 70 // पूर्वचरोत्तरचरयोर्न स्वभावकार्यकारणभावौ तयोः कालव्यवहितावनुपलम्भात् // 71 // न चातिक्रान्तानागतयोर्जाग्रदशासंवेदनमरणयोः प्रबोधोत्पातौ प्रति कारणत्वं व्यवहितत्वेन निर्व्यापारत्वात् // 72 // स्वव्यापासपेक्षिणी हि कार्य प्रति पदार्थस्य कारणत्वव्यवस्था कुलालस्येव कलशं प्रति // 73 // न च व्यवहितयोस्तयोापारपरिकल्पनं न्याय्यमतिप्रसक्तेः // 74 // परम्पराव्यवहितानांपरेषामपितत्कल्पनस्यनिवारयितुमशक्यत्वात्।।७५ सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः // 76 / / ध्वनिः परिणतिमान् प्रयत्नानन्तरीयकत्वात्, यः प्रयत्नानन्तरीयक: स परिणतिमान् यथा स्तम्भो, यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः, प्रयत्नानन्तरीयकश्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविरुद्धस्योपलब्धिः साधर्येण वैधयेण च // 77 अस्त्यत्र गिरिनिकुञ्जे धनञ्जयो धूमोपलम्भादिति कार्यस्य // 78 // भविष्यति वर्षं तथाविधवारिवाहविलोकनादिति कारणस्य. // 79 // उदेष्यति मुहूर्तान्ते तिष्यतारका पुनर्वसूदयदर्शनादिति पूर्वचरस्य 80 - CG