________________ // 104 // ददात्यदेयं च दधात्यधेयं, गायत्यगेयं च पिबत्यपेयम् / जयत्यजेयं च नयत्यनेयं, न कि सुरापानकर: करोति // 102 // यभ्राम्यन्ति गृहे गृहे विवसना यच्चत्वरे शेरते, यद्भूमौ निपतन्त्यमुद्रितमुखा यच्चारटन्ति स्फुटम् / यद्वीथीषु विशन्ति कोशितदृशो जल्पन्त्यजलप्यं च यद्यद्बाढं च रुदन्ति मूढमतयस्तन्मद्यविस्फुजितम् // 103 // व्याधीनामवधि पदं च विपदामुन्मादमाद्यद्धियां, धामाधन्यगिरां गुहामयशसां स्थानं खनि चैनसाम् / आधारं च युधां क्रुधां परिषदं संभोगभूमि भियां, मुश्चाचारविचारचारुरचना निर्वारिणीं वारुणीम् मतिकमलिनीनागं छागं दुरूहहविर्भुजः, प्रकटितदयादैन्यं सैन्यं प्रमादमहीपतेः / व्यसनपयसां सिन्धुं बन्धुं कषायधरास्पृशां, परिहर सुरापानं यानं विपत्पुरवर्त्मनि // 105 // यद्वक्त्रं विटकोटिवक्त्रनिपतन्निष्टीवनानां घटी, यद्वक्षश्च जनंगमादिजनतापाणिप्रहारास्पदम् / यद्गात्रं बहुबाहुदण्डनिबिडक्रोडीकृतिभ्रंशितं, प्रेमैतासु दधाति धावकशिलातुल्यासु वेश्यासु कः // 106 // रत्येवासमसायक: पशुपतिः पुत्र्येव भूमिभृतः, शच्येवाप्सरसांपति मुररिपुः पुत्र्येव पाथोनिधेः / रोहिण्येव सुधामरीचिरवनेः पुत्र्येव पौलस्त्यजिद्, बाहुभ्यां परिरभ्यते गणिकया वित्तेहया कुष्ठ्यपि // 107 // यासु व्रजन् याति जनः कदाचिज्जाम्यां च मातर्यपि मोहमूढः / अनेकलोकैः प्रतिसेवितासु किं तासु वेश्यासु रतिः शुभाय।। 108 // 109