________________ // 48 // // 49 // // 50 // स श्रेष्ठः स च पुण्यवान् स च शुचिः स श्लाघनीयः सतां येनागण्यगुणालिवल्लिकलभो लोभो भृशं स्तम्भितः मैत्री विमुञ्चति सुहृद्विनयं विनेयः सेवां च सेवकजनः प्रणयं च पुत्रः / नीति नृपो व्रतमृषिश्च तपस्तपस्वी, लोभाभिभूतहृदयः कुलजोऽपि लज्जाम् लोभाम्भोजालिशीतद्युतिरहिमरुचिः पुण्यपाथोजपुञ्जे, शुद्धध्यानैकसौधः प्रगुणगुणमणि श्रेणिमाणिक्यखानिः / श्रेयोवल्ल्यालवालः कलिमलकमलारामसंहारहस्ती, तृष्णाकृष्णाहिमन्त्रो विशतु हृदि सतामेष संतोषपोषः तेनावादि यशःप्रसिद्धिपटहः प्राकारि यात्रोत्सव- . स्तीर्थानां च सताममोदि हृदयं प्राणोदि पापप्रथा / श्रेयः श्रेणिरवापि वंशसदने चारोपि धर्मध्वजो, . येनापूजि पदद्वयी हितवती पित्रोः पवित्रात्मनोः . लक्ष्मीस्तत्र पयोनिधाविव सरिच्छ्रेणिः समेति स्वयं, भोगास्तत्र वसन्ति शाखिशिखरावासे विहङ्गा इव / पूजास्फातिमुपैति तत्र सलिले वीथीव पाथोरुहां, भक्तिर्यत्र पवित्रपुण्यपरयोः पित्रोरनुष्ठीयते / न स्नानैरपि तीर्थपूतपयसां शुद्धैश्च सिद्धात्मनो, नो जारैरपि नापि चारुचरितैर्नापि श्रुतानां श्रमैः / न त्यागैरपि संपदां भवति सा नापि व्रतानां व्रजैर्या पित्रोः पदपूजनैः सुभगयोः शुद्धिर्भृशं जृम्भते विद्मः स्वर्गतरङ्गिणी प्रकटिता तज्जाङ्गले मण्डले, दुःस्थस्य प्रविवेश वेश्मनि मन:कामप्रदा स्वर्गिणां / 101 // 51 // // 52 // // 53 //