________________ गुणवृद्धिमूलहेतु-गुरुकुलवासो न जातु मोक्तव्यः / कर्तव्या द्रव्यादि-प्रतिबद्धाऽभिग्रहजिघृक्षा . . // 12 // विकृतित्यागः षष्ठा-ष्टमादिकष्टं तपश्च चरणीयम् / जेया परीषहचमू-महोपसर्गाश्च सोढव्याः // 13 // अनियतवासो भिक्षा-टनं च तलिकोपभोगपरिहारः / शीतातपदंशाद्या-हितपीडाविषणं कार्यम् , // 14 // स्नानविलेपनभूषा-द्यभिलाषश्चेतसाऽपि नो कार्यः / भूमौ शयनक्लेशो, लुञ्चनमपि दुष्करं सह्यम् // 15 // प्रतिमाभ्यास: कायोत्सर्गो. नानाविधासनविधानम् / इत्यादिरनेकविधः, कायक्लेशो विधातव्यः // 16 // क्षान्तिक्षमैश्च भाव्यं, क्रोधाहङ्कारनिकृतिलोभाश्च / शत्रव इव निग्राह्या, दमनीयः करणहयनिचयः // 17 // अन्यच्च चरेत्तिष्ठे-दासीत तथा शयीत भुञ्जीत / भाषेत शान्तचितः, सदैव किल यतनया साधुः // 18 // मानापमानलाभालाभेष्वविकारमानसैर्भाव्यम् / .. सोढव्या दुर्जनवचन-कण्टकाहितमहापीडा // 19 // दण्डत्रितयं शल्य-त्रयं च विकथा स्वपरपरिवादः। ऋद्धिरससातगौरव-मदविषया दूरतस्त्याज्याः // 20 // किं बहुना पैशाचिक-माख्यानं कुलवधूकथां श्रुत्वा / नित्यं संयमयोगै-र्धार्यश्चात्माऽक्षणिक एव // 21 // एतत्समुद्रतरणं, बाहुभ्यां श्रोतसि प्रतिश्रोतः / गमनं सिक्ताकवलस्य चर्वणं शिखिशिखापानम् . // 22 // मेरोस्तुलया तोलन-मिदं तु निशि निशितखड्गधारायाम् / चङ्कमण शत्रुबले, युद्धं चैकाकिनश्चैतत् , // 23 // 44