SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ // 30 // दुग्धं सर्पिरपेक्षते न तु तृणं साक्षाद्यथोत्पत्तये, द्रव्यार्चानुमतिप्रभृत्यपि तथा भावस्तवो न त्विमाम् / इत्येवं शुचिशास्त्रतत्त्वमविदन् यत्किञ्चिदापादयन्, किं मत्तोऽसि पिशाचकी किमथवा किं वातकी पातकी // 28 // द्रव्यार्चामवलम्बते न हि मुनिस्तत्र्तुं समर्थो जलं, बाहुभ्यामिव काष्ठमत्र विषमं नैतावता श्रावकः / बाहुभ्यां भववारि तर्तुमपटुः काष्ठोपमां नाश्रयेद् द्रव्यार्चामपि विप्रतारकगिरा भ्रान्तीरनासादयन् // 29 // अक्षीणाविरतिज्वरा हि गृहिणो द्रव्यस्तवं सर्वदा, सेवन्ते कटुकौषधेन संदृशं नानीदृशाः साधवः / . इत्युच्चैरधिकारिभेदमविदन् बालो वृथा खिद्यते, नैतस्य प्रतिमाद्विषो व्रतशतैर्मुक्तिः परं विद्यते . वैतृष्ण्यादपरिग्रहस्य दृढता दानेन धर्मोन्नतिः, सद्धर्मव्यवसायतश्च मलिनारम्भानुबन्धच्छिदा / चैत्यानत्युपनम्रसाधुवचसामाकर्णनात्कर्णयो- . रक्ष्णोश्चामृतमञ्जनं जिनमुखज्योत्स्नासमालोकनात् // 31 // नानासङ्घसमागमात्सुकृतवत्सद्गन्धहस्तिव्रजस्वस्तिप्रश्नपरम्परापरिचयादप्यद्भुतोद्भावना / * वीणावेणुमृदङ्गसङ्गमचमत्काराच्च नृत्योत्सवे, स्फारार्हद्गुणलीनताभिनयनाद्भेदभ्रमप्लावना // 32 // पूजापूजकपूज्यसङ्गतगुणध्यानावधानक्षणे, मैत्री सत्त्वगणेष्वनेन विधिना भव्यः सुखी स्तादिति / 205
SR No.004454
Book TitleShastra Sandesh Mala Part 04
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy