________________ // 15 // जातोद्रेकविवेकतोरणततौ धावल्यमातुन्वति; हृद्गेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः / पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्ग्याऽभवन्, नैतद्ग्रन्थमिषात् करग्रहमहश्चित्रं चरित्रश्रियः भावस्तोमपवित्रगोमयरसैलिप्तैव भूः सर्वतः / संसिक्ता समतोदकैरथ पृथि न्यस्ता विवेकस्रजः / अध्यात्मामृतपूर्णकामकलशश्चक्रेऽत्र शास्त्रे पुरः / पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम् .. स्वगुर्वादिप्रशस्तिः गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयप्राज्ञाः परामैयरुः / . तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानी शिशोः, श्रीमन्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये // 16 // . // 17 // 250