________________ // 27 // // 28 // = // 29 // अध्यात्मादिकयोगानां ध्यानेनोपक्षयो यदि / हन्त वृत्तिक्षयेण स्यात्तदा तस्याप्युपक्षयः व्यवहारेऽपि च ध्यानमक्षतप्रसरं सदा / मनोवाक्काययोगानां सुव्यापारस्य तत्त्वतः शुभं योगं प्रतीत्यास्यामनारम्भित्वमागमे / व्यवस्थितमितश्चांशात् स्वभावसमवस्थितिः व्युत्थानं व्यवहारश्चेन्न ध्यानाप्रतिबन्धतः / स्थितं ध्यानान्तरारम्भ एकध्यानान्तरं पुनः विचित्रत्वमनालोच्य बकुशत्वादिना श्रुतम् / दीक्षाशुद्धैकरूपेण वृथा भ्रान्तं दिगम्बरैः चित्रा क्रियात्मना चेयमेका सामायिकात्मना / . तस्मात् समुच्चयेनार्यैः परमानन्दकृन्मता // 30 // // 31 // // 32 // = // 1 // = // 2 // विनयद्वात्रिंशिका // 29 // कर्मणां द्राग्विनयनाद्विनयो विदुषां मतः / . अपवर्गफलाढ्यस्य मूलं धर्मतरोरयम् ज्ञानदर्शनचारित्रतपोभिरुपचारतः / अयं च पञ्चधा भिन्नो दर्शितो मुनिपुङ्गवैः प्रतिरूपेण योगेन तथानाशातनात्मना / . . उपचारो द्विधा तत्रादिमो योगत्रयात्रिधा अभिग्रहासनत्यागावभ्युत्थानाञ्जलिग्रहौ / कृतिकर्म च शुश्रूषा गतिः पश्चाच्च संमुखम् कायिकोऽष्टविधश्चायं वाचिकश्च चतुर्विधः / हितं मितं चापरुषं ब्रुवतोऽनुविचिन्त्य च 209 = // 3 // = // 4 // =