________________ // 27 // // 28 // // 29 // यमादियोगयुक्तानां खेदादिपरिहारतः / अद्वेषादिगुणस्थानां क्रमेणैषा सतां मता आद्याश्चतस्रः सापायपाता मिथ्यादृशामिह / तत्त्वतो निरपायाश्च भिन्नग्रन्थेस्तथोत्तराः प्रयाणभङ्गाभावेन निशि स्वापसमः पुनः / विघातो दिव्यभवतश्चरणस्योपजायते तादृश्यौदयिके भावे विलीने योगिनां पुनः / जाग्रन्निरन्तरगतिप्राया योगप्रवृत्तयः मिथ्यात्वे मन्दतां प्राप्ते मित्राद्या अपि दृष्टयः / मार्गाभिमुखभावेन कुर्वते मोक्षयोजनम् प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः / सूत्रे मिथ्यागप्युक्तः परमानन्दभागतः // 30 // = // 32 // = // 1 // // 2 // मित्राद्वात्रिंशिका // 21 // मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् / अखेदो देवकार्यादावन्यत्राद्वेष एव च अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः / दिक्कालाधनवच्छिन्नाः सार्वभौमा महाव्रतम् बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् / योगसौकर्यतोऽमीषां योगाङ्गत्वमुदाहृतम् * क्रोधाल्लोभाच्च मोहाच्च कृतानुमितकारिताः / मृदुमध्याधिमात्राश्च वितर्काः सप्तविंशतिः दुःखाज्ञानानन्तफला अमी इति विभावनात् / प्रकर्ष गच्छतामेतद्यमानां फलमुच्यते . 187 // 3 // // 4 // // 5 //