________________ // 15 // = // 16 // = // 17 // = // 18 // = = = // 19 // = // 20 // = तत्रात्मा नित्य एवेति येषामेकान्तदर्शनम् / हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् मनोयोगविशेषस्य -ध्वंसो मरणमात्मनः / हिंसा तच्चेन्न तत्त्वस्य सिद्धेरर्थसमाजतः शरीरेणापि संबन्धो नित्यत्वेऽस्य न संभवी / विभुत्वेन च संसारः कल्पितः स्यादसंशयम् अदृष्टाद्देहसंयोगः स्यादन्यतरकर्मजः / इत्थं जन्मोपपत्तिश्च न तद्योगाविवेचनात् आत्मक्रियां विना च स्यान्मिताणुग्रहणं कथम् / कथं संयोगभेदादिकल्पना चापि युज्यते अनित्यैकान्तपक्षेऽपि हिंसादीनामसंभवः / नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् न च सन्तानभेदस्य जनको हिंसको मतः / सांवृतत्वादजन्यत्वाद्भावत्वनियतं हि तत् . नरादिक्षणहेतुश्च शूकरादेर्न हिंसकः / शूकरान्त्यक्षणेनैव व्यभिचारप्रसङ्गतः अनन्तरक्षणोत्पादे बुद्धलुब्धकयोस्तुला / नैवं तद्विरतिः क्वापि तत: शास्त्राद्यसंगतिः घटन्ते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः / एतस्या वृत्तिभूतानि तानि यद्भगवाञ्जगौ . मौनीन्द्रे च प्रवचने युज्यते सर्वमेव हि / नित्यानित्ये स्फुटं देहाद्भिन्नाभिन्ने तथात्मनि पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः / त्रिधा हिंसागमप्रोक्ता न हीथमपहेतुका .153 = // 21 // = // 22 // = // 23 // = // 24 // . = // 25 // - // 26 //