SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ // 11 // .. // 12 // // 13 // // 14 // // 15 // - // 16 // योग्यतायास्तथात्वेन विरोधोऽस्यान्यथा पुनः / अतीतकालसाधर्म्यात्किन्त्वाज्ञातोऽयमीदृशः अनुग्रहोऽप्यनुग्राह्ययोग्यतापेक्ष एव तु / नाणुः कदाचिदात्मा स्याद्देवतानुग्रहादपि कर्मणो योग्यतायां हि कर्ता तव्यपदेशभाक् / . नान्यथातिप्रसङ्गेन लोकृसिद्धमिदं ननु अन्यथा सर्वमेवैतदौपचारिकमेव हि। प्राप्नोत्यशोभनं चैतत्तत्त्वतस्तदभावत: उपचारोऽपि च प्रायो लोके यन्मुख्यपूर्वकः / दृष्टस्ततोऽप्यदः सर्वमित्थमेव व्यवस्थितम् ऐदम्पर्यं तु विज्ञेयं सर्वस्यैवास्य भावतः / एवं व्यवस्थिते तत्त्वे योगमार्गस्य सम्भवः पुरुषः क्षेत्रविज्ज्ञानमिति नाम यदात्मनः / अविद्या प्रकृतिः कर्म तदन्यस्य तु भेदतः भ्रान्तिप्रवृत्तिबन्धास्तु संयोगस्येति कीर्तितम् / शास्ता वन्द्योऽविकारी च तथानुग्राहकस्य तु साकल्यस्यास्य विज्ञेया परिपाकादिभावतः / औचित्याबाधया सम्यग्योगसिद्धिस्तथा तथा एकान्ते सति तद्यत्नस्तथासति च यद्वथा / तत्तथायोग्यतायां तु तद्भावेनैष सार्थक: दैवं पुरुषकारश्च तुल्यावेतदपि स्फुटम् / युज्यते एवमेवेति वक्ष्याम्यूर्ध्वमदोऽपि हि लोकशास्त्राविरोधेन यद्योगो योग्यतां व्रजेत् / श्रद्धामात्रैकगम्यस्तु हन्त नेष्टो विपश्चिताम् / // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // 214
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy