SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ // 216 // - // 217 // // 218 // // 219 // / / 220 // // 221 // सर्वत्र शमसारं तु यमपालनमेव यत्। . प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् विपक्षचिन्तारहितं यमपालनमेव यत् / तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि परार्थसाधकं त्वेतत्सिद्धिः शुद्धान्तरात्मनः। अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः / तथादर्शनतो योग आद्यावञ्चक उच्यते तेषामेव प्रणामादिक्रियानियम इत्यलम् / क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः फलावञ्चकयोगस्तु सभ्य एव नियोगतः / सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता कुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् / श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च। विपरीतमिदं भानोरिति भाव्यमिदं बुधैः श्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन / यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु / हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् अवज्ञेह कृताल्पापि यदनाय जायते। अतस्तत्परिहारार्थं न पुनर्भावदोषतः || 222 // // 223 // // 224 // // 225 // रात् - // 226 // // 227 // 212
SR No.004453
Book TitleShastra Sandesh Mala Part 03
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy