SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीचतुःशरणप्रकीर्णकम् शरण - युज्यन्त इति योगा मनोवाक्-कायव्यापाराः / / 1 / / - मायालोभभावेनाऽभिष्वङ्गमात्रम् / / 13 / / वन्दन __- कायिंकप्रणामः / / 15 / / विपुलमति ___ - मननं मतिः, विपुला मति र्येषां ते विपुलमतयः / / 32 / / विरोध - कुतष्टिात् कारणात् तत्कालसम्भवोऽप्रीतिविशेषः / / 35 / / वीर्य - विशेषेणेरयति प्रवर्त्तयत्यात्मानं तासु तासु क्रियास्विति वीर्यमुत्साह विशेषः / / 7 / / वैर - चिरकालं प्रभूतकालजम् / / 35 / / . . व्रण-चिकित्सा - चिकित्सनं चिकित्सा, व्रणस्याऽतिचाररूपभावव्रणस्य चिकित्सा / / 1 / / - अपारसंसारकारागृहपरिचङ्क्रमणभयाऽऽतुरस्य प्रबलरागादिदुष्टपापिष्ठ गुप्तिपालानिष्टकदर्थनात्रासवित्रस्तमनसः समाश्वासनस्थानकल्पं शरणं परित्राणम् / / 13 / / शाश्वतसुख - शश्वद् भवं शाश्वतम्, तञ्च तत् सुखं च / / 15 / / - श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, वपन्ति गुणवत् सप्तक्षेत्रेषु धनबीजानि क्षिपन्तीति वाः, किरन्ति क्लिष्टकर्मरजो विक्षिपन्तीति काः / श्राष्टा वाप्टा काटा श्रावकाः / / 57 / / श्रुतधर - श्रुतं कालिकोत्कालिकाङ्गप्रविष्टाऽनङ्गप्रविष्टादिलक्षणं धरन्ति, योग्यशिष्य प्रदानेन तस्याऽवस्थितिं कुर्वन्तीति / / 32 / / सङ्घ - गुणरत्नपात्रभूतः सत्त्वसमूहः / / 52 / / सत्यवचन - सतां हितं सत्यं तच्च तद् वचनं च / / 17 / / समवसरण - सम् सामस्त्येनाऽवश्रियते गम्यते संसारभयोद्विग्नैर्जीवैरिति / / 18 / / सम्यक्त्व - सम्यक्तत्त्वं, जिनोक्ततत्त्वश्रद्धानरूपम् / / 57 / / श्रावक
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy