SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ खण्ड-३ 149 वि०आ०मा० 237 [चतु० गा० 6 व.] जह करगओ निकिंतइ दारूं इंतो पुणो वि वच्चंतो / इय कंतंति सुविहिया काउस्सग्गेण कम्माई।।२३७।। Jआव० नि० 1551 [चतु. गा० 6 व.] काठस्सग्गे जह सुट्टियस्स भज्जति अंगुमंगाई / इय भिंदंति सुविहिया अट्ठविहं कम्मसंघायं / / 1551 / / आवहावृ० यथा करगतोत्ति करपत्रं निकृन्तति-छिनत्ति विदारयति दारु-काष्ठं, किं कुर्वन् ? आगच्छन् पुनश्च व्रजनित्यर्थः, इय एवं कृन्तन्ति सुविहिताः-साधवः कायोत्सर्गण हेतुभूतेन कर्माणि-ज्ञानावरणादीनि, तथाऽन्यत्राप्युक्तम्-. "संवरेण भवे गुत्तो, गुत्तीए संजमुत्तमे / संजमाओ तवो होइ, तवाओ होइ निज्जरा" / / 1 / / “निज्जराएऽसुभं कम्म, खिज्जई कमसो सया / आवस्सग(गेण) जुत्तस्स, काउस्सग्गो विसेसओ" / / 2 / / इत्यादि, अयं गाथार्थः / / 237 / / अत्राह-किमिदमित्थमित्यत आह-काउस्सग्गे गाहा व्याख्याकायोत्सर्गे सुस्थितस्य सतः यथा मज्यन्ते अङ्गोपाङ्गानि 'इय' एवं चित्तनिरोधेन भिन्दन्ति विदारयन्ति मुनिवराः-साधवः अष्टविध-अष्टप्रकारं कर्मसमातं. ज्ञानावरणीयादिलक्षणमिति गाथार्थः / / 1551 / / Kआव० नि० 1554 [चतु० गा० 6 वृ०] तम्हा उ निम्ममेणं मुणिणा उवलद्धसुत्तसारेणं / काउस्सग्गो उग्गो कम्मक्खयट्ठाय कायव्यो।।१५५४ / / यतश्चैवं तम्हा' गाथा / तस्मात् तु निर्ममेन-ममत्वरहितेन मुनिना साधुना, किम्भूतेन ? उपलब्धसूत्रसारेण विज्ञातसूत्रपरमार्थेनेत्यर्थः, किं ? कायोत्सर्गः उक्तस्वरूपः उग्रः - शुभाध्यवसायप्रबल: कर्मक्षयार्थ न तु स्वर्गादिनिमित्तं कर्तव्य इति गथार्थः / / 1554 / /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy