SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् खण्डः-३ . अभिरामयन्त्यानन्दयन्ति / आत्मानन्तासु तासु क्रियासु रामयन्त्याचारं वा रामयन्ति / / 36 / / अव. खण्डितानि छेदितानि स्नेहदामानि दामणानि यैः / कामः स्मरः धाम गृहं ताभ्यां रहिताः / निकामे निर्गते विगते स्मरसुखे सिद्धिसत्के कामोऽभिलाषो येषाम् / सत्पुरुषान् भरतादीन् मनसि [अ] भिरामयन्तश्चारित्राणि ध्यायन्तीत्यर्थः / आत्मा एव आरामं येषां ते / / 36 / / बाला. छेदी छै स्नेहरूपी सांकल जेणिं, नथी काम कहेतां विषयाभिलाष अनि धाम कहेता घर जेहनें, निकाम कहेतां अत्यंत सुख जे मोक्षना सुख तेहना वांछणहार, सत्पुरुषनां मनने आनंदकारी, ज्ञानक्रियानइं विषइ आत्मार्ने रमाडे ते मुनीश्वर शरण होजो / / 36 / / मिल्हियविसय-कसाया उज्झियघर-घरणिसंगसुहसाया / अकलियहरिस-विसाया साहू सरणं विहुयसोया।।३७।। ... टि. सङ्गसुखास्वादाः / न कलितो न गणितो हर्षविषादौ यैस्ते / पदान्ते 'विहूअसोआ' पापश्रोतांसि आश्रवद्वाराणि विघूतशोका वा / / 37 / / अव. मिल्लिता त्यक्ता विषयकषाया यैः / उज्झित-त्यक्तगृहगृहिणीसङ्गसुखस्वादाः / अकलिय अकलितहर्षविषादाः / साधवः शरणं भूयात् / विधूतानि निर्मलीकृतानि श्रोतांसि आश्रव द्वारलक्षणानि यः, एवंविधाः / / 37 / / बाला. मेल्या छे विषय कषाय जेणइ, छांड्या छइ घरघरणीना संगमना सुख सवाद जेणइ, नथी किधा हर्ष विखवाद जेणे, गयो छे प्रमाद जेहथी एहवा श्रीसाधु शरण होजो / / 37 / / हिंसाइदोससुन्ना कयकारुना सयंभुरूप्पन्ना / अजराऽमरपहखुन्ना साहू सरणं सुकयपुन्ना / / 38 / / - टि. स्वयम्भूरुचा स्वयम्भूसम्यक्त्वेन / पूर्णापन्ना इति पाठे स्वयम्भूदधितुल्ये विस्तीर्णे रूक्प्रज्ञे येषामिति अजरामरपथः प्रवचनशास्राणि तत्र क्षुन्ना दक्षा / / 38 / / अव. हिंसादिदोषशून्या रहिताः / कृतकारुण्याः दयाभावाः / स्वयं भवतीति स्वयम्भूः, रूक् रूचिः सम्यक्त्वं प्रज्ञा मेधा स्वयम्भुवे रूक्प्रज्ञे येषामथवा स्वयम्भुरूचा सम्यक्त्वेन पूर्णाः / अजरामरपथे मोक्षपथे क्षुण्णाः / सुकृतपूर्णाः पुण्यपरिपूर्णाः, एवंविधाः / / 38 / / बाला. हिंसादिक दोषइं रहित, कीधी छइ करुणा जेणई, स्वयंभूरमणसमुद्र जेहवी मोटी छे रूक कहेतां कांति अने पन्ना कहेतां बुद्धि जेहनी, अजरामर पथ कहेतां मोक्ष मार्ग तेहनइ विषइ निपुण, अति घणां कीधा छे पुण्य जेणें एहवा श्रीसाधु शरण होजो / / 38 / /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy