SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 98 . खण्ड-२ गुण प्रवरसुकृतैः विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्वदेशविरतिसर्वविरतिरूपं जिनप्रणीतं धर्ममिति सम्बन्धः, यतो जीवस्यानादिभवाऽलभ्यस्तैमिथ्यात्वादिभिर्हेतुभिः सदैवावृत्तत्वेन तत्प्राप्तेरतिशयेन दुर्लभत्वात्, यदाह अंतिम-कोडाकोडीए, सव्वकम्माणमाउवज्जाणं / / पलियासंखिज्जइमे, भागे खीणे हवइ गंठी / / 1 / / [वि.आ.भा. 1194] अपव्वेणत्ति पुंज, मिच्छत्तं कुणइ कुद्दवोवमया / अनियट्टीकरणेए उ, सो सम्मं दंसणं लहइ / / 2 / / [वि.आ.भा. 1218] सम्मत्तम्मिय लद्धे, पलियपुहुत्तेण सावउ हुज्जा / / .. चरणोवसमइखयाणं, सागरसंखंतरा हुंति / / 3 / / [वि.आ.भा. 1222] यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथक्त्वलक्षणे स्थितिखण्डे क्षपिते देशविरतो भवेत्, ततोऽपि सङ्ख्यातेषु सागरेषु क्षपितेषु चारित्रमित्यादि, अतो नाल्पपुण्यैरवाप्यत इत्यर्थः, पुण्यवद्भिः प्राप्यत इत्युक्तम् / तत्र किं सर्वैरपि तैर्लभ्यत इत्याह 'पत्तेहिं त्ति पात्रैरपि भाग्यवद्भिरपि कैश्चिद् ब्रह्मदत्तचक्रयादिभिरिव नवरि पुनर्न प्राप्तं नासादितम्, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवर्त्यादिकर्मणां बन्धो भव्यानामेवोक्त इति / तमेवम्भूतं केवलिभिः प्रज्ञप्तं देशितं धर्म श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति / / 42 / / सोम० अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह- . गुण० अथ धर्मस्यैव माहात्म्यमुपदर्शयन् तमेव शरणं प्रतिपित्सुराह पत्तेण अपत्तेण य पत्ताणि य जेण नर-सुरसुहाई / मोक्खसुहं पि य पत्तेण नवरि धम्मो स मे सरणं / / 43 / / सोम० प्राप्तेनाप्राप्तेनापि लब्धेनालब्धेनापि, केन ? येन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं युगलिकसुखं प्राप्तम्, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्वम्, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः / अप्राप्तेन धर्मेण सुरसुखं "तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा" इत्याधुक्तेर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन,
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy