SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स्वकृतं दुष्कृतं गर्हन्, सुकृतं चाऽनुमोदयन् / नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः / / 1 / / मनोवाक्कायजे पापे, कृतानुमतिकारितैः / मिथ्या मे दुष्कृतं भूया-दपुनःक्रिययान्वितम् / / 2 / / यत्कृतं सुकृतं किञ्चिद्, रत्नत्रितयगोचरम् / तत्सर्वमनुमन्येऽहं, मार्गमात्रानुसार्यपि / / 3 / / सर्वेषामर्हदादीनां, यो योऽर्हत्त्वादिको गुणः / अनुमोदयामि तं तं, सर्व तेषां महात्मनाम् / / 4 / / त्वां त्वत्फलभूतान्, सिद्धां-स्त्वच्छासनरतान् मुनीन् / त्वच्छासनं च शरणं, प्रतिपन्नोऽस्मि भावतः / / 5 / / श्रीवीतरागस्तोत्रे कलिकालसर्वज्ञपूज्यपादाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराः
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy