________________ 44 शोभनस्तुति-वृत्तिमाला 3. श्रीशम्भवजिनस्तुतयः अथ श्रीशम्भवस्याभ्यर्थनानिर्भिन्नशत्रुभवभय ! शं भवकान्तारतार ! तार ! ममारम् / वितर त्रातजगत्त्रय ! शम्भव ! कान्तारतारतारममारम् // 1 // 9 // ___ - आर्यागीतिः (1) ज० वि०-निर्भिन्नेति / हे शम्भव ! शम्भवाख्यतीर्थपते ! त्वं मम अरं-शीघ्रं शं-सुखं वितर-देहि इति क्रियाकारकयोजना / अत्र वितर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / किं कर्मतापन्नम् ? 'शम्' / कस्य ? 'मम' / कथम् ? 'अरम्' / शं कथंभूतम् ? 'अरममारम्' न रमते इत्यरमः, अरमो मारः-कामो यस्मिन् तत् तथा, अविषयद्वारकं अपवर्गसम्बन्धीति यावत् / अपराणि सर्वाणि शम्भवस्वामिनः सम्बोधनानि / तेषां व्याख्या यथा-हे 'निर्भिन्नशत्रुभवभय' ! निर्भिन्नं-निःशेषेण छिन्नं शत्रुभ्यः-वैरिभ्यो भवं-समुत्पन्नं भयं-भीतिर्येन, यद्वा शत्रवो-वैरिणो भवः-संसारो भयं च भीतिर्येन / यद्वा निर्भिन्नं शत्रुरूपस्य भवस्य भयं येन / शत्रुरूपत्वं च भवस्य दुःखदायित्वेन यौक्तिकमेव / यद्वा निर्भिन्नं शत्रुभ्यो भवाच्च 1. आर्योपगीतिजात्याच्छन्दः' इति श्रीसौभाग्यसागराः, 'स्कन्धकं' इति तु श्रीसिद्धिचन्द्रगणयः /