________________ तत्वार्थाधिगमसूत्रम् [ अध्यायः 6 योगः अनिवृत्तानां वा कार्पटिकादीनां गृहस्थलिङ्गभाजामाचारोऽगारशब्दवाच्यः, तद्योगादगारिणस्तेष्वगारिषु, गृहस्थेष्वित्यर्थः / तद्विपरीता अनगाराः कुतश्चित् पापस्थानानिवृत्ताः कुतश्चिन्न निवृत्ताः सर्वे पाखण्डिनः श्रावकाः सर्वाग्म्भव्यावृत्तिभाजो वा यतयस्तेषु चानगारिषु प्राणातिपातादिनिवृत्तिव्रतसम्पन्नेषु अनुकम्पाविशेषः-प्रकृष्टानुकम्पा अतिशयवती / यत् तेषु दानं भक्तपानवस्त्रपात्राश्रयादेर्दीनानाथवनीयकादिषु अगारिष्वनगारेषु च, ज्ञानदेर्शनाचरणसम्पन्नेषु त्वेकान्तकर्मनिजराफलं च भवति / अथवाऽनुग्रहबुद्धयाऽऽीकृतचेतसः परपीडामात्भसंस्थामिव कुवेतोऽनुकम्पनमनुकम्पा / स्वस्य परानुग्रहाभिप्रायेणातिसर्गो दानम् / रञ्जनाद् रागः-संज्वलनलोभादिकपायाः तत्सहवर्ती सरागः / संयमनं संयमः-प्राणिवधायुपरतिः / सरागस्य संयमः सरागसंयमः / मूलगुणोत्तरगुणसम्पल्लोभाधुभयभाज इतियावत / संयमासंयमः स्थूलप्राणातिपातादिनिवृत्तिः अणुव्रतगुणवतशिक्षावतविकल्पा। विपयानर्थनिवृत्तिमात्माभिप्रायेणाकुर्वतः पारतन्ध्यादुपभोगादिनिरोधः अकामनिर्जरा, अकामस्य-अनिच्छतो निर्जरणं-पापपरिशाटः पुण्यपुद्गलोपचयश्व, परवशस्य चामरणमकामनिर्जरायुषः परिक्षयः / मिथ्याज्ञानोपरक्ताशया बालाः शिशव इव हिताहितप्राप्तिपरिहारविमुखाः तपो जलानलप्रेवेशेहिनीसाधनगिरिशिखरभृगुप्रपातादिलक्षणं तेन तादृशा तपसा बालानां योगो बालसम्बन्धित्वाद् वा तपोऽपि बालं तेन बालतपसा योगो बालतपोयोगः / अथवा बालं तपो येषां ते बालतपसः / लोकाभिमंतनिरवद्यक्रियानुष्ठानं योगः। दण्डभावनिवृत्त्यर्थे योगाभिधानम् / धर्मप्रणिधानात् क्रोधनिवृत्तिमनोवाकायैः क्षान्तिः, क्रोधकषायोदयनिरोधः उदितस्य वा कथविद् वैफल्यापादनम् / क्षमा सहनं, क्षमेरुदितो देवादिकस्य क्षान्तिः, अन्यस्य तु क्षमैव / लोभकषाय विशेषाणामुपरमः शौचम् / स हि कषायस्तृष्णालक्षण आन्तरो मलस्तत्प्रक्षालने शौचं, रक्तस्यात्मवाससः सन्तोषवारिणा विमलतापादनं, निरुद्धवाकायमनोऽकुशलप्रवृत्तेश्चरणं तपोऽनुष्ठायिनः प्रायो निर्जराफलम् , तदेकदेशानुष्ठायिनस्तु सद्वद्यास्रवः / तथा द्रव्यशौचं स्नेहगन्धलेपापकर्षलक्षणं प्रासुकजलादिना क्रियमाणमास्रवः . सद्वेद्यस्य भूयसा जायते / इतिशब्दः प्रकारार्थ आद्यर्थो वा / धर्मानुरागः सद्यस्यान्येऽ धमनिषेत्रणशीलव्रतपौषधोपवासरतितपोऽनुष्ठानबालवृद्धतपस्विग्लानवैयाप्यास्रवाः वृत्यानुष्ठानधर्माचार्यमातृपितृभक्तिसिद्धचैत्यपूजाशुभपरिणामाश्च सवेद्यस्यास्रवा भवन्तीति // 13 // एवमभिधाय सदसत्प्रकारस्य वेदनीयकर्मण उपादानहेतूनधुना दर्शनचारित्रमोहभाजो मोहनीयस्य संसारपद्धतिलताबीजस्यात्मलाभहेतव उच्यन्ते १'दर्शनचरण' इति उ-पाठः / 2 'प्रवेशेऽमिनीसाधनगिरि०' इति ङ-पाठः /