________________ गणिकृतटीका ] सम्बन्धकारिकाः ___ 23 दरैः स एवातिशयादर्चनीयः॥६॥ (3-6) सकः, अहमिति सामान्योक्त विशेष व्यवस्थाप्यते यावत् "तस्मादर्हति पूजामहन्नेवोत्तमोत्तमो लोके" (7) इति // स किमर्थ पाप्रसादयोरभावादर्थ्यनुग्रहाप्रवणः सर्वजगता सेव्यत इति चेत्, प्रक्षीणाशेषरागादिदोषवातस्य प्रसादद्रविणाभावेऽपि तत्सेवातो निःश्रेयसलाभस्य ध्रुवत्वात्, तदाह-"अभ्यर्चनादहतां" (8) इत्यादि // कृतकृत्यस्य प्रयोजनोद्देशाभावादप्रेक्षितकार्यचेष्टानाप्तत्वात् परानुग्रहप्रवृत्तिरेव तर्हि न स्यादिति चेत्, न, तीर्थकृन्नामकर्मानुभावाअगद्वितकारित्वशैल्युपपत्तेः, अनपेक्षितप्रयोजनभास्करप्रकाशनादिवदित्याह-" तीर्थप्रवर्तनफलं" ( 9) इत्यादि // अथवाऽनुत्तरपारमर्पज्ञानबुद्धातिशयाचप्रमेयार्द्धनिःश्रेयसाभ्युदयार्थगमनमपेक्ष्य कृतार्थत्वविशेपणात् अवश्यवेद्यतीर्थकरनामकर्मवेदनाद्यायुष्कतन्तुबन्धादिक्षपणमात्रकार्यशेषापेक्षमकृतार्थतापि स्याद्वादिनो न दोषायेति (10) // अत्राह-संसारान्तर्वर्तिजनसामान्यात् तस्येयं कुतोऽनुत्तरगुणसम्पत्, कृतार्थत्वं वा 1, नहीष्टः सः स्वयम्भूरिति, उच्यते, अनुभावविशेषजनिततारतम्यकुशलाकुशलप्रपञ्चैः कर्मभिरेवापादितप्रकर्षनिकर्षभेदवैश्वरूप्यो जीवलोको दृष्टो, नहि कर्मणामलध्यमस्तीति, अतोऽनेकजन्मान्तराभ्यासात् तीर्थकृत्त्वाभिनिवर्तिकाभिः दर्शनतपोयोगाद्युत्तमविशुद्धाभिर्भावनाभिरुपचितस्फातीकृतपरमप्रकृष्टपुण्यसम्भारातिशयादोपाणामत्यन्तव्यावृत्तेः अनर्घ्यगुणरत्नमहानिधीनां (1) परमेश्वरत्वमुपपन्न भगवत इत्याह"यः शुभकर्मासेवन" (11) इत्यादि यावत् "कृत्वा त्रिकरणशुद्धं तस्मै परमर्षये नमस्कारम् / पूज्यतमाय भगवते वीराय विलीनमोहाय" (21) इति // अतोऽपरिमेयानुत्तरानन्तगुणस्वार्थसम्पयुक्तः सद्धर्मतीर्थस्यास्य प्रणायको भगवान् जगत्परमेश्वरः प्रत्यासमोऽस्मत्परमवान्धवो महावीरोऽभिप्रणम्य इत्यस्यैव नमस्कारः इत्येवं नमस्कारभावमजलपुरस्सरत्वं तत्त्वाथोधिगमसङ्ग्रहस्याविष्कृतम् / शुद्धिश्च यथोक्तमौनीन्द्रप्रवचनानपेतत्वादिति. (11-21) // इदानीं सङ्ग्रहविवक्षाप्रयोजनमाह-"वक्ष्यामि शिष्यहितमिम इति / कयं "वहर्थसङ्ग्रहं लघुग्रन्थं" (22) इति वचनात्, कालानुभावादल्पसामर्थ्या भव्याः कथं नामाऽल्पीयसा वाक्प्रबन्धेन महतोऽर्थराशेरधिगन्तारः स्युरिति / स्यान्मतं किमयं कृत्स्नस्य प्रवचनस्य सङ्ग्रह उत तदेकदेशस्येति, एकदेशसङ्ग्रहोऽयमित्याह-"अहंदचनैकदेशस्य" (23) इति ऐदंयुगीनभव्यलोकानुग्रहमभिसन्धाय किमर्थं पुनः समस्तश्रुतसमहादर एव न कृत इति चेत् कृत्स्नश्रुतार्णवसङ्ग्रहकरणाशक्यत्वादर्थ्यमपि हि नैवाशक्यमारभ्यते इत्यशक्यताप्रतिपादनार्थमाह--"शिरसा" ( 24-26) इत्यादि / स्यादद्धिजिनवचनैकदेशसङ्ग्रहत्वात् शिष्यहितप्रतिज्ञा वितथा स्यात्, सर्वजगत्स्वभावनिर्णयात् हिताहितप्राप्तिपरिहारार्थिनामनुग्रहः स्यात्, सकलजगत्तत्त्वं च समस्तश्रुतौघप्रतिपाद्यमिति / उच्यते, नायं नियमः श्रुतार्णवस्य पारं गतवत एव श्रेयःप्राप्तिरिति, किन्त्वेतदपि दृष्टं प्रव १'स्वातीकृत' इति क-पाठः। 2 'पुण्यपुण्य' इति क-पाठः।३ रयान्मन्ता' इति ख-ग-पाठः।