SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ 352 तत्वार्थाधिगमसूत्रम् [ अध्यायः 5 जायाः, क्षणं क्षणद्युतिदीपिकाप्रकाशिताशामुखासु क्षणदासु परिभ्रमत्खद्योतकीटकासु सनरन्ति मसृणमभिसारिकाः, पङ्कबहुलाः पन्थानः कचिजलाकुलाः कचिदविरलवारिधाराधीतहारिसकताः नभोनभस्ययोमासयोः / / तथा शरदि-दिनकृतो मयूखाः पङ्कमाश्यानयन्तः प्रतापमुगतरमातन्वते, विनिद्राम्भोजकुमुदवनानि सरांसि सहंससारसानि स्फटिकमणिभित्तिविमलवारिपूर्णानि, कल्हारकुवलयमोदवाहिनो गन्धवाहाः सप्तच्छदकुमुशरजोधूलिधूसरितवपुपः कलगुजिनो मधुलेहिनः काष्ठाः कृतबन्धुजीवकावतंसाः, सञ्जातदस्तिथोक्षाणो मत्तवानगम्भीरमुन्नदन्तः श्लिष्टमृत्तिका खण्डमण्डितशृङ्गकोटयः परिष्वकन्ते, कृपीवलहदयहारीणि हरिणकशरद्वर्णनम् दम्बकदशनालूनतटस्तम्बाग्राणि कैदार्याणि समधिगतपाककलमानि कलमगोपिकाच्छूकारवित्रासितशुकमण्डलानि नितरां चकासति, तुषा रदीधितेर्धवलयन्तो मुखानि हरितामभीशवः कामिनां प्रमोदमन्तःकरणेषु शनकैः समेधयन्ति प्रसभमिषोर्जयोर्मासयोः // तथा वेलानियमसमधिगतपाटवानि प्रातः कुशेशयकोराजालानि भास्वत्करसम्पर्काद विकासमाददते, कुमुद्वतीनाथकिरणकलापपरामृष्टानि च कुमुदकुवलयवेलानियमः कुङ्मलानि निष्ठातसुरभिएरिमलं दलन्ति, कोशातकीपुप्पपटप्राव रणाः सन्ध्यासु ग्रामवृत्तयः सुरभिगन्धोद्गारिणः कामिजनजनितसम्मदास्तरुण्य इव बहलाङ्गरागा विराजन्ते, जलधिरपि वेलानियममनुवतमानः शिशिरकिरणोदये वलिततुङ्गवीचित्राहुभिरम्भोधरध्वानगैम्भीरव्याहारमेलाफलपरिमलपिशुनामालम्बते वेलावधूम्, कोशिकशकुन्तयश्च रजनीषु द्राधीयसा भयानकध्वनिना स्थायं स्थायमारटन्ति, प्रतानितग्रीवाः कृकवाकवोऽपि वेणुपर्यन्तन्यस्तच्छित्वरकृताधिवसतयो दीर्धेः कलगम्भीरध्वनिभिरावेदयन्ते यामच्छेदान्, वनस्पतयश्च केचिदाबद्धपत्रसङ्कोचाश्चिराय नियतवेलासु निद्रा भजन्ते // सोऽयमृतुविभागो वेलानियमश्च चित्रपरिणामः कारणं नियामकमन्तरेणानुपपन्नः सकलकारणकलापसन्निधोने सत्यप्यनासादितोपजनत्वात, अनेकशक्तियुक्तकालद्रव्यापेक्षस्तु प्रादरस्ति, तस्मात् प्रतिांवशिष्टकार्यानुमेयः कालोऽणुवत्, अन्यथा नियामकहेत्वभावे युगपदेते भावा भवेयुरपरायत्तत्वात्, अतः प्रतिनियतकालभावित्वादमीषां परिणामानामस्त्येकमनेकशक्तिकलापान्वितं कारणम्, ताश्च शक्तयः कदाचिदेव स्वकार्यनिष्पादनाय प्रवर्तन्ते समासादितपरिपाका न सर्वदेति / अथ कदाचिदेवमधिगच्छेत् कश्चित् खरविपाणशक्तिरसौ तारशीति, तदयुक्तम्, अवस्तुत्वापत्तेः, प्रतिवाद्यप्रसिद्धेश्चेति / / भा०-क्रिया गतिः / सा त्रिविधा-प्रयोगगतिः विस्रसागतिः मिश्रिकेति॥ 3. दारिण्य' इति क-पाठः / १.धारधौत' इति क-ख-पाठः। २'मभीषवः' इति ग-पाठः। 4 ‘गभीर' इति क-ख-पाठः / ५'धानेन ' इति क-ख-पाठः /
SR No.004407
Book TitleTattvarthadhigam Sutra Part 01
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherShripalnagar Jain S M Derasar Trust
Publication Year1993
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy