________________ सूत्रे 14-15] स्वोपज्ञभाष्य-टीकालङ्कृतम् 265 . सूत्रम्-पाङ् मानुषोत्तरान्मनुष्याः // 3-14 // भा०-प्राङ् मानुषोत्तरात् पर्वतात् पञ्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु ज न्मतो मनुष्या भवन्ति / संहरणविद्यर्द्धियोगात् तु सर्वेष्वर्धतृतीमनुष्याणां // येषु द्वीपेषु समुद्रद्वये च समन्दरशिखरेष्विति / भारतका हैमस्थानम् वतका इत्येवमादयः क्षेत्रविभागेन / जम्बूद्वीपका लवणका इत्येवमादयो द्वीपसमुद्रविभागेनेति // 14 // ____टी०-मानुषोत्तरगिरिमर्यादाव्यवच्छिन्नाः, पञ्चत्रिंशत्सु भरतक्षेत्रादिषु, सातरहीपेषु, जन्मासादयन्ति मनुष्याः, एतेन भाष्येण न व्याप्तिरर्धतृतीयद्वीपानां समुद्रस्य दर्शिता / अधुना व्याप्तिमादर्शयति-संहरणविद्यर्द्धियोगात् त्वित्यादि / सर्वत्र संहरपादिभिः कारणैः सन्निधानं स्यान्मनुष्याणामिति / एवमेषां स्थानानि निरूप्य मनुष्याणां क्षेत्रादिविभागेन भेदमाख्याति-भारतका इत्यादि सुज्ञानम् // 14 // अधुनैषां क्षेत्रादिकृत एव विभागो विशेष्यते कर्मनिर्वृत्तिसंश्रयेण,अतस्तदाख्यानायाह सूत्रम्-आर्या म्लेच्छाश्च // 3-15 // टी०-चशब्दोऽनेन भेदत्वमुभयोरापादयति / भा०-द्विविधा मनुष्या भवन्ति-आर्या म्लेच्छाश्च / तत्रार्याः षइविधा: क्षेत्रार्याः, जात्यार्याः, कुलार्याः, कार्याः, शिल्पार्याः, मामा भाषार्या इति / तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाता स्तथा भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च चक्रपतिविजयेषु / जात्यार्या इक्ष्वाकवो विदेहा हरयोऽम्बष्ठा ज्ञाताः कुरवः व॑वनाला उग्रा भोगा राजन्या इत्येवमादयः / कुलार्याः कुलकराः चक्रवर्तिनो बलदेवा वासुदेवाये चान्ये आ तृतीयादा पञ्चमादा सप्तमाद्वा कुलकरेभ्यो वा विशुद्धान्वयप्र. कृतयः / कमोयों यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः / शिल्पार्यास्तन्तुवाय-कुलाल-नापित-तुन्नवाय-देवटादयोऽल्पसावद्याः अगहिंताजीवाः / भाषार्या नाम ये शिष्टभाषानियतवर्ण लोकरूढस्पष्टशब्द पश्चविधानामप्यायोंणां संव्यवहारं भाषन्ते // टी०-द्विविधा इत्यादि भाष्यम् / तत्रार्धषड्विंशतिजनपदजाताः भूयसा आयोः, अन्यत्र आता म्लेच्छाः,तत्र क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषा-ज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानपेताचरणशीला आर्याः, एतविपरीतास्तु म्लेच्छा भवन्त्यव्यक्तानियतभाषाचेष्टत्वात् / तत्रा - १'बुचनाला ' इति क-पाठः, 'बुवुनाला ' इति तु घ-पाठः / 2 भोजा ' इति क-पाठः /