________________ 29 श्रावकानन्दटीकेयं, नवपदस्य प्रकीर्तिता / जिनचन्द्रमणिनाम्ना, तु गच्छे 'ऊकेश' संज्ञके // 3 // कत्कदाचार्यशिष्येण, कुलचन्द्रसंहितेन च। तेनैषा सत्रिता टीका, निर्जरार्थ तु कर्मणाम् // 4 // " अपरञ्च प्राचीनगुर्जरकाव्यसङ्घहे नवमे परिशिष्टेष्यमुल्लेखोऽपि हेतु: "संवत् 1414 (1) वर्षे वैशाषसु 10 गुरौ संघपतिदेसलसुत सा० समरसमरश्रीयुग्म सा० सालिंगसा० सज्जनसिंहाभ्यां कारितं / प्रतिष्ठितं श्रीककसरिशिष्यैः श्रीदेवगुससूरिभिः / शुभं भवतु // " ___ एवं विरोधापत्तौ सत्यां सम्भवेदेतत्-गुर्वावलीकारेणाल्पकालीनाचार्यपदावस्थादिकारणात् सिद्धसूरयो न प्रकाशिता भवेयुः। यद्वा श्रीकक्कसूरीणां श्रीसिद्धसूरिदेवगुप्ताचार्यों इति द्वौ शिष्यौ वर्तेताम् / . देवगुप्तसूरिविषये एवं विचारितेऽपि एकनामधारिणोरनयोर्विक्रमार्कीयैकादशशताब्या विद्यमानयोरुकेशगच्छालङ्कारसूरिवर्ययोः कः सम्बन्धकारिकायाः विवरणनिर्माता इति नावधार्यते / अन्यः कोऽपि सदृशनामधारी मुनिवर्योऽपि व्याख्याता सम्भवेत् / निश्चयस्तु साधनाभावाद् दुःशकः। श्रीसिद्धसेनगणयः इमा टीकां विहाय श्रीसिद्धसेनगणिमिः कोऽप्यन्यो ग्रन्थो निरमायीति न श्रुतिपथमवतीर्ण, परन्तु आचाराङ्ग-विवाहप्रज्ञप्ति प्रज्ञापना-नन्दीसूत्र-दशाश्रुतस्कन्ध-दशवैकालिक-विशेषावश्यका-ऽऽवश्यकनियुक्ति-निशीथभाष्या-ऽनुयोगद्वार-प्रशमरतिपरिभाषेन्दुशेखर-पाणिनीयव्याकरणप्रमुखान्यान्यग्रन्थावतरणसमलतटीकावलोकनेनापि निधीयते तेषां विद्वत्त्वम् / इमे सुगृहीतनामधेया महर्षयः स्वजन्मना कदा का भूमि भूपयामासुरिति नावगम्यते साधनाभावात्, परन्तु तत्सत्तासमयविचारोपयोगिनिम्नलिखितप्रशस्तितः स्फुटीभवति एतावद् यदिमे श्रीमदिनगणिक्षमाश्रमणशिष्यश्रीसिंहसूरीणां प्रशिष्याः श्रीभास्वामिनां तु शिष्याः / आसीद दिन्नगणिः क्षमाश्रमणतां प्रापत क्रमेणैव यो - विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् / 1 अनेन संभाव्यते जिनचन्द्रगणेः कुलचन्द्रेत्यपरं नामधेयम् / 2 अवतरणसूची द्वितीये विभागे दास्यामि / 3 श्रीसिद्धसेनगणिसमयविचारं करिष्ये द्वितीये विभागे।