________________ सप्ततिकामाष्यम् गुणनवइ कहं भन्नइ चियतित्थो 'वेयगे गओ मिच्छं / बंधेइ नरगजो ग्गा अडवीसा तीसउदयंमि // 189 // पत्तस्स तस्स नगरे, उदइगवीसाइ बंधि गुणतीसा / अन्तमुहुत्तं तत्तो सतित्थ तीसा चिणइ सम्मे // 19 // इय सव्वकम्मबंधाइरूवणा लेसओ मए भणिया / / संतंताताणंतं अत्तपुरं इच्छमाणेण // 16 // 1 'वेयगो” इत्यपि मु० / 2 "डगं भडवीसं” इत्यपि मु० / 3 "तीसं" इत्यपि। “भमयपुरं" इत्यपि। .: इति सप्ततिकाभाष्यं समाप्तम् ..