________________ 18] सूक्ष्मार्थविचारसारप्रकरणे . पडिवखे धुवसंताओ / ता य इमा-संघयणछक्कं, तिरियदुर्ग, ओरालियसत्तगं, तेजइ सत्तगं, वण्णाइवीस, संठाणछक्क, तसाइदसगं, थावराइदसगं, घाइपयडीउ पणयालं, वेयणीयदुर्ग, विहायगइदुर्ग, नीयागोयं, जाइपंचगं, अतित्थपत्तेयसत्तर्गः एवं धुवसंततीससयं // 36 // 40 // गुणठाणगेसु विसेससत्तामाहतिसु मिच्छत्तं नियमा 'अट्ठसु गुणठाणएसु भयणिज्ज। 'श्रासाणे सम्मत्तं नियमा भज्जं दससु होइ // 37 // 41 // मिच्छदिद्विसासायणसम्मामिच्छत्ताणं मिच्छत् संतं नियमेण हवइ। "अट्ठसु गुणठाणगेसु भयणिज्ज" कह ? अट्ठ अविरयसम्माउ जाव उवसंतं / जया तेवीससंतकम्मिगो बावीससंतकम्मिओ एगवीससंतकम्मिओ जहासंभवं एए(सु) गुणट्ठाणगेसु हवइ / तया नो मिच्छत्तसंतकम्मिओ चउवीससंतकम्मिओ एए(सु) गुणट्ठाणगे(सु) आरुहइ तया मिच्छत्तसंतकम्मिओ सो जीवो एवं / अट्ठसु गुणट्ठागेसु भयणिज्जो / अहवा "तिसु मिच्छत्तं नियम"त्ति, तिसु ठाणगेसु मिच्छत्तं नियमा अस्थि / तं मिच्छदिद्विसासायणसम्मामिच्छद्दिट्टीसु / "अट्ठसु ठाणेसु भइयव्वं" ति, असंजयाइ जाव उवसंतकसाओ ताव होज्ज वा नवा / खाइय. सम्मद्दिष्टुिं पडुच्च नत्थि, सेसेसु अत्थि / “आसाणे सम्मत्तं नियम"त्ति सासायणसम्मदिद्विम्मि सम्मत्तं नियमा अस्थि / तेण उवसमसम्मत्ताद्धाए सांसायणो हवइ / "भज्ज दससु होइ"त्तिआइमेसु सासायणवज्जेसु जाव उवसंतकसाओ एएसु दससु सम्मत्तं भयणिज्ज / कह ?, भण्णइ,-मिच्छदिट्ठिम्मि उव्वलियं न उप्पाइयं व तं पडुच्च नत्थि / अट्ठावीससंतकम्मियस्स अस्थि / सम्मामिच्छद्दिविम्मि उव्वलियं पडुच्च नस्थि / सम्मत्ते उव्वलिए वि सम्मामिच्छदिट्ठी लभइ / अणुव्वलियस्स अत्थि। सेसेसु खाइगसम्मदिढेि पडुच्च नत्थि / इहरहा अस्थि // 37 // 41 // 'सासणमिस्से मिस्सं संतं नियमेण नवसु भइयव्वं / निग्रमा मिच्छासाणे पढमकसाया नवसु भज्जा // 38 // 42 // "वोयतइएमु मीसं नियम"त्ति सासायणमीसेसु सम्मामिच्छत् नियमा अस्थि / कहं ?, भण्णइ,-सासायणे नियमा अट्ठावीससंतकम्मिगो / सम्मामिच्छद्दिट्ठी सम्मामिच्छतेण विणा न होइ त्ति काउं / "ठाणनवगम्मि भयणिज्ज" मिच्छदिट्ठी, असंजयसम्मद्दिट्ठी जाव उवसंतकसाओ एएसु नवसु होज्ज वा नवा / कहं ?, भण्णइ,-मिच्छद्दिद्विस्स अट्ठावीत ___1. "अट्ठसु ठाणेसु भइयव्वं / " इत्यपि पाठः सम्माव्यते / एतत्पाठानुसारेण "अहवा" इत्यादिनाद्वितीयव्याख्यावसरे व्याख्यातम् / 2. "सासायणम्मि नियमा संत सम्म दससु मज्जं // " इत्यपि पाठः। 3. व्याख्या पुनः “बीअतइएसु मीसं नियमा ठाणनवगम्मि भयणिज्जं / संजोयणा उ नियमा दुसु पंचसु होइ मइयव्वं / / " इति गाथापाठानुसारेण /