________________ कर्म-बन्धहेतु-मूलोत्तरभेदप्ररूपणम् तहेब महामिच्छदिट्ठी / एवं विवजासरूवे मिच्छत्ते सइ सुबहुं पि पढंतो अन्नाणी चेव / न हि विवरीयमइणो नाणं कजसाहगं, अतो अन्नाणं तं, एएसु होतेसु अइदुक्रा वि तवचरणकिरिया न मोक्खसाहिगा। जम्हा सो जीवरक्खामुसावायाइवजणं करेंतो वि अविरओ कहिजइ / पंचमगुणट्ठाणे देसविरई, छट्टगुणट्ठाणे सव्वविरई, न पढमगुणट्ठाणे। तस्स च अणंताणुवंधिपमुहा सोलस वि कसाया बझति उइज्जति य / तन्निमित्ताओ असुहाओ दीहट्टिईओ तिव्वाणुभागाओ पयडीओ बझंति / तासिं च उदए नरयतिरियकुमाणुसत्तदेवगइरूवो संसारो तन्निबन्धणाणि य भूरिदुक्खाई पिट्ठओ अणुसज्जति / एवं च संविग्गमुणिगणग्गेसरसिरिसूरिजिणेसरविरइयकहाणयकोसाओ लिहियमिणं एवं मिच्छत्तं बन्धहेऊ / / 1 // 'बारसविहा अविरई, तं जहा- 'मणइंदियअनियमो छकायवहो // 2 // 'पणवीस कषाया, तं जहा-सोलस कसाया नवनोकसाय पणवीसं // 3 // जोगा य पन्नग्स, तं जहा-मणचउक्कं, वइचउक्कं, ओरालियं ओरालियमीसं, वेउवियं, वेउवियमीसं, आहारगं, आहारगमीसं, कमइगं च; एवं पण्णरस जोगा // 4 // एवं बंधहेययो चउरो / कम्मबंधो चउव्विहो / पगइवंधो ठिईबंधो रसबंधो पएसबंधो य / तत्थ पगइबंधो दुविहो, मूलपयडीबंधो उत्तरपगइबंधो य / मूलपगइबंधो अट्ठविहो / उत्तरपगइवंधो अट्ठवन्नसयपभेओ / तत्थ जहासुयाणुसारेण कम्मवियारसरूवमित्तपरिकहणेणं आयसुमरणं पत्थणामि, नेह सद्दावसदाइछलो घेत्तव्यो // 1-2 / / दंसण १नाणा२ वरणंतराय३ मोहाउ५गोयवेयणीयं७ / ' नामंच नव १पण २पण३ऽट्ठवीसचउ५दुइदुबियालविहं८॥३॥ दसणावरणं नवविहं१,नाणावरणं पंचविहं 2, अंतराइयं पंचविहं 3, मोहणिज्जं अट्ठावीसविहं 4, आउयं चउव्विहं 5, गोयं दुविहं 6, वेयणिज्ज दुविहं 7, नामं बायालीसविहं 8 // 3 // एयाओ मूलपयडीओ उत्तरपयडिभेयेणं विसेसिजमाणीओ अणेगविहाओ भवंति / तत्थ पढमंताव दंसणावरणस्स नाणाइप्पडिणीयादिभावोवचियाओ पावपोग्गलनिफनाओ दरिसणोवघायकारियाओ नव उत्तरपयडीओ भवंति / तं जहा नयणेयरोहिकेवलदंसणयावरणयं भवइ चउहा / निदापयलाहि छहा निदाइदुरुत्तीणद्धी // 4 // ____ 1.2 अविरतादिबन्धहेतुभेदप्रतिपादका गाथा चेमा-"बारसविहा अविरई मणइंदियअनियमो छकायवहो ।सोलस नव य कसाया पणुवीसं पन्नरस जोगा।७॥" / प्रतौ "सोलसकसाया तं जहा-नवनोकसाय पणवीसं" इति पाठः / किन्तु स सम्यग् न भाति /