________________ सूक्ष्मार्थविचारसारप्रकरणे ठिइबंधज्झवसाया 7 अणुभागा 8 जोगछेयपलिभागा 9 / 'दोण्ह समाण य समया 10 असखपवखेश्या दसउ // 143 / / चउदसरज्जू लोगो तस्स पएसा पढमं 1, धम्मत्थिक यपएसा बीयं 2, अधमस्थिकायपएसा तइयं 3, एगजीवपएसा चउत्थं 4, एए च तारि वि तुल्ला पत्तेयं लोगपएसपमाणा / "दव्यट्ठिय"त्ति, दवहिबायग्सुहुमनिगोयपज्जत्तगचउक्कसरीररासी पंचमं "पत्तेय" त्ति पत्तेयसरीरा, ते य अट्ठावीसाए जीवट्ठाणेसु जीवरासी च्छट्ठ 6, "ठीबंधज्यवसाय'त्ति कसाउदयभेदा सत्तमं 7 "अणुभाग"त्ति अणुभागबंधझवसाया अट्ठमं 8 / "जोगच्छेयपलि. भाग"त्ति जोगो-जीववीरियंसो बुद्धीए च्छिज्जमाणो जाहे भागं न देइ ताहे सो जोगपलिभागो दुच्चइ ति। ते य एगजीवस्स असंखेज्जाणं लोगाणं जावइया आगासपएसा तावड्या अविभागा पलिच्छेया दिट्ठा / उक्तं च"पल्लाच्छेयणिच्छिन्ना लोगासंखेजपएसममा / अविभागा एक केव के होति पएसे जहन्नेण // " नवमं 9 दोह समाण य"त्ति दोण्ह समो उस्सप्पिणिओसप्पिणीओ तासि समयरासी एस दसमो 10, एए दस पक्खेवा पक्खित्ता तह वि उक्कोसं न भवइ / पुण वग्गिए तिक्खुत्तो तम्मि भवे लहुपरित्तयाऽणतं / तो तत्तियवाराओ तत्तिय मेत्ते ठवसु गसी // 144 // तो पुवकमेण तिन्नि वारा वग्गिज्जइ, तओ तं उक्कोसं असंखिज्जासंखिज्जगं लंघिऊण जहन्ने च परित्त पाणतए पडियं / ताण ऽण्णोण्णब्भासे जुत्ताऽणतं जहन्नय भवइ / एवइयअभव्वजिया गसिम्मि य वग्गिए तम्मि // 145 / / ताण-तत्तियपमाणरासीणं अन्नोबमासे जुत्ताणतयं जहण्ण यं होइ / अणंतगपन्नवण्णाए चउस्थं अणंतगं / एवइयत्ति एतत्प्रमाणा अभन्वा निव्वाणगमणअजोग्गा जीवा होति / तहा रासिम्मि यत्ति पुणरवि वग्गिए कयवग्गे तम्मि जहन्नजुत्ताणंतगपमाणे किं होइ ? / / 145 / / अओ भणेइ जायमणंताणं तं जहन्नयत च वग्गसु तिवारं। - तह वि परं तं न भवे ता खिवसु इमे छ पक्खेवे // 156 / / जायं संपन्न अणताणं तं सत्तमं संखागणं जहन्नं तं च पुणरवि वग्गसु तिन्नि वाराओ। तहवि वग्गिए वि परं उक्कोसं अणताणतगं न भवेन होइ / 'तो' ति तयणतरं खिवसु पक्खिव . छपवखेवा वक्खमाणा / / 146 // 1 "दोण्ह य समाण समया इत्यपि / 2 "०मित्त" इत्यपि /