SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृत्युत्तरभेद ध्रुवबन्धादिप्रकृतिप्रतिपादनम् अनियट्टीकरणचरमसमये वट्टमाणेणं ते चेव मिच्छत्तपोग्गला तिहा कया सम्मत्तं सम्मामिच्छत्तं मिच्छत्तं च वुच्चंति / सत्तट्ठीए नामस्स विसुत्तरं सयं होइ / उदयाइसु पुण सम्ममीसे वि होति, तओ बावीसं सयं / अडयालं सयं पुण पणपन्नाए तेणउईए य होइ // 20 // संपयं बंधणपन्नरसगं वक्खाणेइवेउव्वाहारोरालियाण सगतेयकम्मजुत्ताणं / नव बंधणाणि इयरदुसहियाणं तिन्नि तेसिं च // 21 // वेउव्वाहारोरालियाणं सरीराणं सगेणं अप्पणा सह तेयगेणं कम्मणा य सरीरेणं जुत्ताणं नवबंधणाणि होति, जहा-वेउब्वियपुग्गलमईयस्स वेउब्वियपोग्गलेहिं सह बंधणं वेउव्वियवेउव्वियबंधणं 1, एवं वेउव्वियतेयवंधणं 2, वेउव्वियकम्मगवंधणं 3, तहा आहारगआहारगबंधणं एवं तेयगकम्मणा वि 3, तहा ओरालियओगलियबंधणं एवं तेयकम्मेहिं 3, तहा इयरेहिं कम्मगतेयगेहि दोहि सहियाणं ओरालियाइसरीराणं पत्तेयं पत्तेयं एक क एवं एयाणि तिन्नि होति, जहा वेउव्वियतेयकम्मगबंधणं 1, आहारगतेयकम्मबंधणं 2, ओरालियतेयकम्मगबंधणं 3, तेसिं च तेयकम्माणं तिन्नि बंधणाणि जहा तेयगतेयगवंधणं 1, तेयगकम्मबंधणं 2, कम्मगकम्मगवंधणं 3, सव्वाणि पन्नरस // 21 // संपयं वन्नाईणं लाघवत्थं सुभासुभाणं सन्नाविसेसं करेइनीलकसिणं दुगंधं तित्तं कडुअं गुरु खरं रुक्खं / सीयं च असुभनवगं एकारसगं सुभं सेसं // 22 // नीलो कसिणो य दो वन्ना, 'दुगंधो-असुहगंधो एगो, तित्तो कडओ य रसा दो, गरुयं खरं रुक्खं सीयं चत्तारि फासा, एए नव अमुहनवगं भन्नन्ति / सेसा भेया एक्वारसगं (सुह)भन्नन्ति / तं जहा-लोहियहालिहसुक्किला वन्ना तिन्नि, सुरभिगंधो एगो, कसायअंबिलमहुररसा तिन्नि, मिउलहुयनिद्धउण्हफासा चत्तारि // 22 // इयाणि धुवबंधि-अधुवयंधि-उदयाइवियारं सुत्तयारो निदंसेइ धुवबंधोदय संता 2 सव्वेयरधाइ 4 सुभ५ अपरियत्ता / छद्धा वि सपडिवक्खा चउहविवागा य पयडीओ // 23 // धुवो सव्वकालमवडिओ बंधो मिच्छत्ताविरईकसायजोगेहिं जीवपएसाणं कम्मवग्गणापुग्गलेहिं सह खीरनीरनाएण संबंधो बंधो। उदओ तेसिं चेव विवागपत्ताण कम्मपुग्गलाणं 1 "कटुअं” इत्यपि।
SR No.004404
Book TitleKarmgranth tatha Sukshmarth Vicharsar Prakaran
Original Sutra AuthorN/A
AuthorVeershekharvijay
PublisherBharatiya Prachya Tattva Prakashan Samiti
Publication Year1974
Total Pages716
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy