________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे वि जाव सरीरपज्जत्ती न पूरइ ताव वेउव्वियमिस्सं सन्निस्स लब्भइ / अन्ने आयरिया भणति-मणुयतिरियाणंओरालियेण सह विउब्धियमिस्सं विउब्धियारंभकाले,जओ ओरालि' यस्स,पयत्तो। तोवुत्तं. 'जोगो विरियं थामो उच्छाहपरक्कमो तहा चिट्ठा। सत्ती सामत्थं ति य जोगस्स हवंति पज्जाया।" तहा देवनेरइयाणं वि विउब्वियमीसं. वेउव्विएण सह / आहारगमिस्सं एवं चेव, नवरं चोद्दस पुव्वधरस्स आहारगारंभ काले, तओ आहारगं निष्फज्जइ / ओरालियमिस्सं केवलिस्स समुग्धायगयस्स बीय-छट्ठ-सत्तमसमएसु / कम्मणसरीरं च तस्सेव ति-चउत्थ-पंचमसमएसु / एवं सन्निपज्जत्तगे सव्वे जोगा लन्भंति / अण्णेसि मएण वेउव्वियाऽऽहारगसंहरणकाले ओरालियमिस्सं लब्भति / परं एयरस सत्थयारेण न विवक्खा कया // ___इयाणि उवओगमग्गणा / ते य बारसविहा / तं जहा-मइनाणं सुयनाणं ओहिनाणं मणपज्जवनाणं केवलनाणं 5, मइअन्नाणं सुयअन्नाणं विभंगनाणं 3, चक्खुदंसणं अचक्खुदंसणं ओहिदंसणं केवलदंसणं 4 एवं बारस उवओगा। 'दससु तओ' त्ति जीवट्ठाणेसु चउरिदियपज्जत्तगअसण्णिपज्जत्तग-सन्निपज्जत्ता-ऽपज्जत्तगवज्जेसु तिण्णि उवओगा मडअन्नाणं सुयअमाणं अचक्खुदरिसणं च ||8|| चक्खुजुया चउरिंदियअसन्निपजत्तएसु ते चउरो। मणनाणचक्खुकेवलदुगरहिया सनिअपजत्ते // 9 // __ (राम०) चउरिदियपज्जत्तगस्स असन्निपज्जत्तगस्स य ते पुव्वुत्ता तिनि चक्खुजुया चत्तारि उवओगा। सण्णिपज्जत्तगस्स मणपज्जवनाणचक्खुदरिसणकेवलदुगवज्जा अट्ठ उवओगा / 'एत्थ पढमं नाणतिगं ओहिदसणं अविरयसम्मद्दिढि पडुच्च, अन्नाणतिर्ग मिच्छादिठि पडुच्च, अचक्खुदंसणं दोसु वि एवं अट्ठ॥६॥ सव्वे सन्निसु एत्तो लेसाओ छावि दुविहसन्निमि / चउरो पढमा 'बायरअपजत्ते तिन्नि सेसेसु // 10 // (राम०) सन्निपज्जत्तगस्स 'सव्वे' बारस वि उवओगा, जओ सव्वेसि अहिगारि त्ति / इओ लेसामग्गणा भण्णइ-ताओ छल्लेसाओ, तं जहा-किन्हलेसा-नीललेसा-काउलेसा तेउलेसा-पम्हलेसा-सुक्कलेसा 'लेसाओ छावि दुविहसन्निम्मि' सन्निपज्जत्ता-ऽपज्जत गेसु छावि लेसाओ होति / चउरो लेसा 'पढमा' आइमा बायरएगिदियअपज्जत्तगस्सु, जओ पुढवि. आउवणस्सइकाएसु देवा वि ईसाणंता तेउलेसासमन्निया उववज्जंति, तेण किंचिकालं तेउलेसा 1 "यंपयत्तो" इत्यपि। 2 "* पुव्विस्स" इत्यपि / 3 "०काले मिस्सं, तभो" इत्यपि / 4 "तत्थ" इत्यपि / 5 "बायरऽपजत्ते" इत्यपि। 6 "०गे छावि" इत्यपि /