________________ षडशीतिनाम्नि चतुर्थे कर्मग्रन्थे विषयपरिछेदसामर्थ्य यस्य प्रसृतविमलोरुकेवलप्रकाशः / इह यद्यपि मोह इव ज्ञानावरणदर्शनावरगान्तरायेष्वपि छिन्नेष्वेव केवलप्रसरस्तथापि मोहछेदस्य प्रधानतया मोहछेदहेतुकः केवलप्रकाशः प्रतिपादितः / अनेन विशेषणद्वयेनापायापगम-ज्ञानातिशयावभिहिती ताभ्यां च तीर्थकरस्तुतेः प्रस्तुतत्वात्तीर्थकरनामकर्मोदयाविनाभाविनौ पूजा-वचनातिशयावाक्षिप्तौ / इत्थं वानिएविधातेष्टप्राप्तिशरीरा स्वार्थसंपत्तिः प्रकाशिता / प्रणतजनस्य पूरिताः सकलसत्त्वसाधारणेन वचसा स्वर्गापवर्गमार्गप्रकाशनादाशाबाञ्छायेनेत्यनेन च परार्थसंपत्तिः / प्रयत आदरपरः / एवं च सम्पूर्णस्वार्थपरार्थसंपदो भगवतः "प्रणम्ये" ति प्रकर्षप्राप्तनमस्कारस्वरूपमनुपधि धोत्पादनद्वारा विघ्नजनका-ऽधर्मप्रतिवन्धानिखिलविघ्नविधातनिघ्नं तत्त्वतो मङ्गलमाविष्कृतमिति / अर्हता तुल्यगुणत्वेऽपि पार्श्वजिनस्य यदत्रोपादानं तत्तच्छासनाधिष्ठायकसाहायकेन प्रकरणस्य प्रणीतत्वात् // 1 // वोच्छामि जीवमग्गणगुणठाणुवओगजोगलेसाई / किंचि सुगुरूवएमा सन्नाणसुझाणहेउत्ति // 2 // (यशो०) जीवाश्च मार्गणगुणाश्च, तेषां स्थानानि, तानि चोपयोगाश्चेत्यादि द्वन्द्वगों बहुव्रीहीः। आदिशब्दात्कर्मबन्धोदयोदीरणासत्तास्थानाल्पबहुत्ववन्धहेतुपरिग्रहः / किंचिदिति सिद्धान्तसिन्धोरुद्धत्य विन्दुमात्रम् / वक्ष्ये ऽभिधास्ये। किमिति ? सज्ज्ञानस्य सुध्यानस्य च हेतुः कारणमिति कृत्वा / "सुगुरुवएसे"ति शोभनस्य समयानुसारिसम्यग्ज्ञानानुष्ठांनसारस्य गुरोरुपदेशेन, अनेन कश्चिदप्राप्तप्रवराम्नाय इदं प्रणीतवानिति शंकानिराशः / एवं च जीवस्थानाद्यभिधेयं निखिलजगदुपादेयताकुलगृहम् / गुरुपर्वक्रमलक्षणः संबन्धः / जीवादिवस्तुविषयप्रकरणकरणद्वारेणातिद्रढिमोपारूढबोधरूपं सन्–शोभनं ज्ञानम् , धर्मध्यानाधिरोहणार्थ श्रुतधर्मानुगतानि वाचनाप्रच्छनापरावर्त्तनानुप्रेक्षारूपाण्यालम्बनान्येव शोभनं रूपध्यानं च कत्तु रनंतरप्रयोजने एतत्प्रकरणश्रवणप्रसादसमासादितजीवस्थानादिव्युत्पत्तिस्वरूपं ज्ञानमुपवर्णितचरं सुध्यानं च श्रोतुरनंतरप्रयोजने प्रतिपादितानि / परंपरप्रयोजनं तु कत श्रोत्रोः "ज्ञानं ध्यानं च मुक्तिद"मिति वचनात्परमपदरूपमाक्षिप्तं द्रष्टव्यम् / इह यद्यपि जीवस्थानाद्यभिधेयं सामान्यत उक्तम् , तथापि जीवस्थानेषु गुणस्थानयोगोपयोगलेश्यावन्धोदयोदीरणासत्ताख्यान्यष्टौ, मार्गणास्थानेषु जीवस्थानगुणस्थानयोगोपयोगलेश्याल्पबहुत्वाभिधानानि षट् , गुणस्थानेषु जीवस्थानयोगोपयोगलेश्याबन्धहेतुबन्धोदयोदीरणासत्तास्थानाल्पबहुत्वाख्यानि च दशाभिधेयानि “व्याख्यानतो विशेषप्रतिपत्ति' रितिन्यायादवगन्तव्यानि जीवस्थानगुणस्था-- नादीनाम् , तुशब्दार्थो यथावसरमुपवर्णयिष्यते / अत्र च प्रकरणकृत् 'प्रणम्ये ति क्त्वाप्रत्ययेन पूर्वकालभाविना 'वक्ष्य' इत्युत्तरकालभाविक्रियासव्यपेक्षेण प्रणमनक्रियामभिदधता कथञ्चि