SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ तसुप्रत्ययाधिकारः] मध्यमवृत्त्यवचूरिसंवलितम् / इति सूत्रस्य) वृत्तौ हि तसादौ प्रत्यये इत्युक्तम् , | नादयं पञ्चम्यर्थोऽन्य एव मन्तव्यः, अपादाने न तस्वादौ / चतुष्क( वृत्ति )सूत्रेषु आये | वाक्ये हि 'अहीयरुहो' (7 / 2 / 88) इत्यनेन पादे अधणनम्वाद्या शसः' (1 / 1 / 32) इति सूत्रमस्ति, सिध्यति प्रत्ययः / प्रमाणेन प्रमाणाद्वा=प्रमाणतः / तत्रायमर्थः- तस्याद्याः शस्पर्यन्ताः धण्यर्जिताः ये एवं पूर्वतः, इतः, अस्मात् अस्मिन् वा इतः ; पृष्ठेन तद्धितप्रत्ययाः तेऽव्ययसंज्ञा भवन्ति, इति 'व्याश्रये पृष्ठतोऽक सेवेत / एवं पार्श्वतः, * अनेन इतः, तसुः' (7 / 2 / 81) इति सूत्रात् तस्वाद्याः प्रत्यया दुष्टः शब्दः स्वरतो वर्णतो वा, स्वरेण स्वरतः, दश्यन्ते / 'व्याश्रये तसुः इति सूत्रादारभ्य ये तस्वा वर्णेन वर्णतः, तथा शब्दतः, अर्थतः, अभिधानतः, दयः प्रत्ययाः शस्पर्यन्ता विधास्यन्ते तेषु प्रत्ययेषु येन यस्मिन् वा यतः, तेन तस्मिन् वा ततः, पृषोविहितेषु सर्वत्र स्यादयो विभक्तयोऽने दीयन्ते , दरादित्वात् दकारलोपः / इति आद्यादिगणे इमे 'अव्ययस्य' (3217) इत्यनेन स्यादिविभक्त - विशेषप्रयोगा ज्ञेयाः // 84 // र्लोपः कार्यः इति ज्ञातव्यम् / / 8 / / क्षेपातिग्रहाव्यथेष्वकर्तुस्तृतीयाया:।।७।२।८५।। रोगात्प्रतीकारे / / 7 / 2 / 82 // म० वृ०-तृतीयान्तादकर्तृवाचिनः क्षेपातिप्र- ' म० वृ०-रोगवाचिनः षष्ठ्यन्तात्प्रतीकारे गम्य. .हाव्यथाविषये 'तसुः' स्यात् / प्रवृत्ततः क्षिप्तः / माने 'तसुः' स्यात् / 'प्रवाहिकातः कुरु, अस्य / वृत्ततोऽतिगृह्यते। वृत्ततो न व्यथते / अकर्तरिति रोगस्य चिकित्सां कुर्वित्यर्थः / / 82 // किम् ? चैत्रेण क्षिप्तः / तृतीयाया इति किम् ? चैत्र क्षिपति / / 85 // प्रव-प्रवहणं प्रवाहिका, अथवा प्रौद्यतेऽनया इति प्रवाहिका, 'नाम्नि पुंसि च'(५।३।१२१) णकः प्रव०-क्षेपो निन्दा, क्षेपेऽर्थे तसुर्भवति, यथा // 82 // वृत्तेन क्षिप्तः इति वाक्यं (? वाक्ये) वृत्ततः क्षिप्तः, वृत्तेन आचारेण निन्दित इत्यर्थः 1 / भतिक्रम्य पर्यभेः सर्वोभये // 7 / 2 / 83 // ग्रहणमतिग्रहः, वृत्तेनातिगृह्यते वृत्ततः गृह्यते, साधु- . म. वृ०-पर्यभिभ्यां यथाक्रमं सर्वोभयार्थे | वृत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते, साध्वाचार इति * वर्तमानाभ्यां 'तसुः' स्यात् / परितः, सर्वत इत्यर्थः।। सम्भाव्यते इत्यर्थः ; अथवा अतिशयेन ग्रहणमति अभितः, उभयत इत्यर्थः [परित इत्यत्र सर्वस्मात् / ग्रह उच्यते, वृत्ततोऽतिगृह्यते, अतिशयेन गृह्यते परित इति वाक्यम् ,अभित इत्यत्र उभयस्मात् अभित इत्यर्थः 2 / अचलनमक्षोभणं वा अभीतिर्वा इति वाक्यं कर्तव्यम् ] सर्वोभय इति किम् ? वृक्षं अव्यथा उच्यते, वृत्तेन न व्यथते वृत्ततो न परि, वृक्षमभि // 8 // व्यथते, कोऽर्थः ? वृत्तेन न चलति न क्षोभते न आधादिभ्यः / / 7 / 2 / 84 // बिभेतीत्यर्थः 3 / / 85 / / म० वृ०-आद्यादिभ्यः सम्भवद्विभक्त्यन्तेभ्यः पाप-हीयमानेन // 7 / 2 / 86 // 'तसुः' स्यात् / आदौ आदेर्वा आदितः, एवं म० वृ०-अकर्तृवाचिनस्तृतीयान्तात् पापही. [मध्ये मध्याद्वा] मध्यतः, अन्ततः, अग्रतः पार्वतः, यमानाभ्यां योगे 'तसुः' स्यात् / वृत्तेन पापः= पृष्ठतः, मुखतः, सर्वतः, उभयतः, अन्यतः, एकतः, वृत्ततः पापः / वृत्तेन हीयते-वृत्ततो हीयते, एवं प्रमाणतः / आद्यादयः प्रयोगगम्याः / / 84|| [स्वरेण=] स्वरतो 'वर्णतः शब्दतो वा हीनः / पापहीयमानेनेति किम् ? चारित्रेण शुद्धः / अकते. प्रव०-'आदेर्वा आदितः इति वाक्येऽपादा- | रित्येव- चैत्रेण हीयते // 86 //
SR No.004402
Book TitleMadhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 02
Original Sutra AuthorN/A
AuthorRajshekharvijay
PublisherShrutgyan Amidhara Gyanmandir
Publication Year
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy