SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ चाणक्यस्तन्मन्त्री तदानीमासीदिति निश्चितमेव / केनापि विदुषा चाणक्यनाम्नैव तवेतनीतिशतकं विरचितं भवेद् यदधुना बालकैः पठ्यते। चिनमः,चित्रमो वा-अस्य चित्रप इति छित्तप इति वा नामेति ऑफेक्टपन्डितः / शाधिरपद्धतौ 'छित्रम' इति, गणरत्नमहोदधौ तु चित्तप इति नाम समुपलभ्यते / 'कल्पान्ते शमितत्रिविक्रम' (पृ० 361) इति पद्यमेकमेवोपलब्धम् / कालविषयेस्य न किमपि ज्ञातम् / / जैमिनिसूत्रवृत्तिः–'जरद्वः कम्बलपादुकाभ्यां' (पृ. 36) इत्यादिपा भीमांसावृत्तेरुद्धृतं भोजदेवेन। * दण्डी-काव्यादर्शः, दशकुमारचरितम् , छन्दोविचितिश्चेति ग्रन्थत्रयस्य निर्माता षष्ठे शतके समुत्पन्नः / सरखतीकण्ठाभरणे काव्यादर्शात् 41 एकचत्वारिंशत् कारिकाः 164 चतुःषष्ट्युत्तरैकशतमुदाहरणानि च संकलितानि श्रीमता मोजदेवेन / प्रायो ग्रन्थेऽस्मिन् दण्डिविरचितस्य काव्यादर्शस्यैव विस्तरः। दीपकः-सुभाषितावलौ 'यदि स्मरामि तां तन्वीं' इति पद्यमुपलभामहे / अत्राप्येतत् पद्यमुदाहृतम् (पृ. 304) / . द्रोणपर्व-ततः कुमुदनाथेन' पृ० 134 इत्यादि पद्यं महाभारतीयद्रोणपर्वत उद्धृत्योदाहृतं भोजदेवेन। धनिकः-धनिको धनञ्जयश्च विष्णुतनूजो भ्रातरौ मुञ्जसमकालिको दशमशतकोत्पन्नौ / दशरूपकस्य का धनंजयः, तदालोकस्य कर्ता च धनिकः / दशरूपकालोकसरखतीकण्ठाभरणयोः षोडशोदाहरणानि समानि / धाराकदम्बः–'बाले मालेयमुच्चैर्न' पृ० 244 इति पर्व सुभाषितावली शाईधरपद्धतौ च धाराकदम्बनाम्ना प्राप्यते। नमिसाधु:-रुद्रटालंकारस्य टीकाकर्ता। सरखतीकण्ठाभरण उदाहृतानि वत्वायुदाहरणानि नमिसाधोष्टीकायामुपलभ्यन्ते / तानि यथा-'अयं पद्मासना. सीनः पृ. 42, ‘चन्द्रायते शुक्लरुचाथ' पृ. 411,19 'यस्या बीजमहंकृतिः' पृ० 423, 'यश्च निम्बं परशुना' पृ० 477, सोऽयं नमिसाधुः 1069 खिस्तवर्षे टीकां रचितवानिति टीकासमाप्तिश्लोकाज् ज्ञायते।
SR No.004397
Book TitleSarasvatikanthabharanam
Original Sutra AuthorN/A
AuthorDhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
PublisherPandurang Jawaji
Publication Year1934
Total Pages894
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy