________________ पृ. 104 (439) ओहांडूक् गतौ मांडूक् मानशब्दयोः .टुंगक्.स्तुती ब्रूगक व्यक्तायां वाचि द्विषींक् अप्रीती पृ. 106 दुहींक् क्षरणे दिहीक् उपलेपे लिहीक आस्वादने डुदांग्क् दाने डुधांग्क् धारणे च . पृ. 112 टुडुभंगा पोषणे च णिजॅकी शौचे च विकी पृथग्भावे विषलंकी व्याप्ती अथ हादयः। हुंक् दानादनयोः पृ. 108 ओहांक त्यागे निमीक् भये . पृ. 109 ह्रींक् लज्जायाम् अथ दिवादिगणः। पृ. 114 दिवूच क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु जूष् झूषच जरसि पृ. 115 पृक् पालनपुरणयोः शोंच तक्षणे ऋक् गतौ | दों छौंच छेदने