SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ (423) धृन, धृनु, ध्वन, ध्वजु, धन, धनु वन, वन, पस्न गतौ पृ. 35 अन क्षेपणे च च शब्दे तारे . बुच गतौ कृञ्च च कौटिल्याल्पीभावयोः धुश्च अपनयने अर्च पूजायाम् पृ. 33 अन्चू गतौ च . बन्चू, चञ्चू, तञ्चू, स्वच, मञ्चू, मुन्चू, चुचू, च्, म्लुचू, ग्लुन्चू, पस्च गतौ - पृ. 34 गुचू, ग्टुचू स्तेये म्लेच्छ अव्यक्तायां वाचि लछ, लाछु लक्षणे पाछु वान्छायाम् आछु आयामे हीच्छ लज्जायाम् मूर्छा मोहसमुच्छाययोः सूर्छा मूर्छा विस्मृतौ मुछ प्रमादे कुजू, खुनू स्तेये अर्ज, सर्न अर्जन कर्न व्यथने खर्न मानने च खज मन्थे एज़ कम्पने होस्फूर्जा वज्रनिर्घोषे क्षीज, कून, गुज, गुजु अव्यक्ते शब्दे लंज, लनु, तर्न भर्त्सने लाज लाजु भर्नने च पृ. 37 जन, जजु युद्धे तुन हिंसायाम् तुजु बलने च | गर्न, गजु, गृन, गृजु,
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy