________________ [4] प्रामुख्ये काशिरामः प्रवरकृतधियां मण्डलैः सहकुलायां धर्माचार्यैर्महद्भिर्मुनिभिरपि परैर्भूषितायां सभायाम् / नैकट्ये जैनधर्मानुचर-बहुमत-श्रेष्ठिचूडामणीनामाचार्याख्यप्रतिष्ठा-पदवितरणतःसत्कृतोयोबभूषान् // (5) "आबू"-तीर्थ जिनालयेषु बहुशोऽगच्छन्नुपानद्युताः पाश्चात्या निरचीकरत् तदिदकं दुःखाकृदाशातनम् / श्रीमजोधपुरे पुरे व्यररचत् " साहित्य-सम्मेलनं " प्रज्ञालरधिकारिभिश्च बहुभिः सम्पूजितो योऽभवत् / / अनेके भूपालाः प्रथितयशसो भारतभुवो 'न्यपुर्यव्याख्यानामृतरसमनल्पोदरतया / तथा "बोम्बे"-नेता निजनिकटमाहूय महता .. प्रमोदेनाचंद् यच्चरण-कमले उत्सुकमनाः // (7) ईदग्धर्मधुरन्धराय भुवनप्रख्यातनाम्ने पुनः श्रीजैनेश्वर-शासनामरपथासोमप्रभामालिने / सूरीन्द्राय युगप्रधान-यशसे भट्टारक-स्वामिने .. श्रीश्रीश्रीयुतधर्मसूरि-गुरवे भूयानमः कोटिशः / /