SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ (367) अथोत्तरकृदन्तप्रकरणम् / तत्र क्वसु-कानौ तद्वत् / 5 / 2 / 2 / सर्वधातुभ्यः परोक्षाविषये क्वसुकानौ भवतः, तौ च परोक्षावत् स्याताम् / पेचिवान् , पेचानः / शुश्रुवान् , शुश्रवाणः / सेदिवान् / उपिवान् / भावयाम्बभूवान् / वेयिवदनाश्वदनूचानम् / 5 / 2 / 3 / एते भूतार्थविषये क्वसुकानान्ताः कर्तरि वा निपात्यन्ते / समीयिवान् / अनाश्वान् / अनूचानः / पक्षे / अगात् / ऐत् / इयाय / नाशीत् / नाश्नात् / नाश / अन्ववोचत् / अन्ववक / अन्वब्रवीत् / अनूवाच / वय॑ति गम्यादिः। 5 / 3 / 1 / भविष्यदर्थे गम्यादयः शब्दा इन्नन्ता यथायोगं साधवो भवन्ति / गमी ग्रामम् / आगामी जिनमुवनम् / भावी पुत्रः / वा हेतुसिद्धौ क्तः। 5 / 3 / 2 / वर्त्यदर्थाद् धातोः धात्वर्थहेतोः सिद्धौ सत्यां क्तप्रत्ययो .वा भवति / मेघश्चेद् वृष्टः, सम्पन्नाः सम्पत्स्यन्ते वा शालयः / क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती / 5 / 3 / 13 //
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy