SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ (2.9) नोनवीति, नोनोति / अनोनवीत् , अनोनोत / अनोनावीत / हाकू- जहेति, जहाति ‘न हाको लुपि ' इति पूर्वमात्त्वं न / जहीतः जहति / जहीयात् / जहेतु, जहातु / अजहेत् , अजहात् अजहीताम् अजहुः / जहाञ्चकार / जहीयात् / जहिता। जहिष्यति / अजहासीत् / दा-दादेति, दादाति दात्तः दादति। दादेषि, दादासि दात्थः / दाद्यात् / / दादेतु, दादातु, दात्तात् दात्ताम् / देहि, दात्तात् दात्तम् दात्त / अदादेत् , अदादात् अदात्ताम् अदादुः / दादाञ्चकार / दादेयात् / दादिता / दादिष्यति / अदादात् / धे- दाधेति, दाधाति / दाध्यात् / दाधेतु, दाधातु। धेहि / अदाधेत् , अदाधात् अधात्ताम् अदाधुः / दाधाञ्चकार / दाधेयात् / अदाधात् , अदाधासीत् / दैव् शोधने दांव लवने दादाति, दादेति / दादीयात् / दादेतु, दादातु। दादीहि / अदादेत् , अदादात्। अदादासीत् / स्वप्-यङ्लुप्यपि रवृति सोषुपीति, सोषोप्ति सोषुप्तः सोषुपति / सोषुप्यात् / सोषुपीतु, सोषोप्तु / असोषुपीत्, असोषोप् / सोषुपाञ्चकार / सोषुप्यात् / सोषुपिता / सोषुपिष्यति / असोषुपिष्यत् / असो. षोपीत् / केचिद् य्वृतं नेच्छन्ति तन्मते सास्वप्ति / सास्वप्यात् / सास्वप्तु, सास्वपीतु / असास्वप् , असास्वपीत् / सास्वपाञ्चकार / सासुप्यात् / सास्वपिता / असास्वापीत् , असास्वपीत् / कृ विक्षेपे- चाकरीति, चाकर्ति चाकीर्तः चाकिरति / चाकीर्यात् / चांकरीतु, चाकर्तु, चाकीर्तात् / चाकीहि / अचाकरीत् , अचाक: 14
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy