SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ( 189) चहणः शाठ्ये / 4 / 2 / 31 / - शाठ्यार्थे वर्तमानस्याम्य णिचि णौ हस्वो भवति, जिणम्परेतु वा दीर्चः / चयति / अचहत् / अचाहि, अचहि / चाहं चाहम् , चहं चहम् / ज्वल-ह्वल-मल-ग्ला-स्ना-वनूवमनमोऽनुपसर्गस्य वा / 4 / 2 / 32 / उपसर्गरहितानामेषां णौ. इस्वो वा भवति / ज्वलयति, न्वालयति / मलयति, ह्यालयति / क्नूयि शब्दे। . वोः प्वव्याने लुक् / 4 / 4 / 121 / पौ यवर्जव्यञ्जनादौ च परे बोटुग भवति / नोपयति / अचुक्नुपत् / मापयति / अचिक्ष्मपत् / रभोऽपरोक्षाशवि / 4 / 4 / 102 / ..... रमेः स्वरात् परो नोऽन्तो भवति, परोक्षाशवर्षे स्वरादौ प्रत्यये / रम्भयति / अररम्भत्। परोक्षाशवयोः आरेभे / आरभते / ___ लभः / 4 / 4 / 103 / . 'लभूधातोः स्वरात् परो नोऽन्तो भवति, परोक्षाशवनें स्वरादौ प्रत्यये / लम्भयति / अललम्भत् / हि गतिवृद्धयोः / हाययति / अनीहयत् / स्मारयति / असिस्मरत् / दारयति / अदीदरत् / .. णौ मृगरमणे / 4 / 2 / 51 /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy