SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सि शस् भिस (16) कयने प्रवर्तते स स्वार्थस्त्वतलायमिन्यङ्ग्यः जात्यादिरूपः / द्रव्य तदाश्रयीभूतं घटादिरूपम् / लिङ्गं पुंस्त्वादि / संख्या एक त्वादिका / शक्तिः कर्तृत्वादिरूपा / द्योत्योऽर्थः समुच्चयादिरूपः / तद्वच्छब्दरूपं धातुविभक्तिवाक्यवर्जितं नामसंज्ञं स्याद् / नाम्नः पराः स्यादयः सप्त विभक्तयो भवन्तिएकवचनम्, द्विवचनम्, बहुवचनम् , जसू प्रथमा अम् औ द्वितीया . भ्याम् तृतीया भ्याम . भ्यस् पञ्चमी - ओस . आम् षष्ठी ... -- ओस् .. सुप् सप्तमी औ / जस् संबोधनम् तत्राकारान्तपुंलिङ्गो जिनशब्दः / जिन सि / इति स्थिते इ इत्यस्य इत्संज्ञायां सत्याम् / सो रुः।२।१।७२ / पदान्ते वर्तमानस्य सकारस्य रुरित्यादेशः स्याद् / उकारः शेयः / इत्यत्र विशेषणार्थः / ततः 'रः पदान्ते विसर्गस्तयोः / चतुर्थी
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy