________________ सत्वे विसर्गे अरुणः, अरुन्धम् अरुन्ध / अरुणधम् अरुन्ध्य भरुन्ध्म / अरुन्द्ध अरुन्धाताम् अरुन्धत / अरुन्धाः अरुन्धाथाम् अरुन्ध्वम् / अरुन्धि अरुन्ध्वहि अरुन्ध्महि / रुरोध रुरुधतुः / रुरोधिय रुरोद्ध / रुरुधे / रुध्यात् / रुत्सीष्ट / रोद्धासि / रोद्धासे / रोत्स्यति / रोत्स्यते / अरोत्स्यत् / अरोत्स्यत / ऋदित्वादद्यतन्यामङि अरुषत् अरुधताम् अरुधन् / पक्षे अरौत्सीत् अरौद्धाम् अरौत्सुः / आत्मनेपदे अरुद्ध अरुत्साताम् अरुत्सत / रिचूंपी विरेचने / विरेचनं निःसारणम् / रिणक्ति रिश्तः रिश्चन्ति / रिक्ते रिश्चाते रिश्चते / रिश्च्यात् / रिश्चीत / रिणक्तु / रिङ्क्ताम् / अरिणक् / अरिक्त / रिरेच / रिरेचिथ, रिरेक्थ / रिरिचे / रिच्यात् / रिक्षीष्ट / रेक्तासि / रेक्तासे / रेक्ष्यति / रेक्ष्यते / अरेक्ष्यत् / अरेक्ष्यत / अरिचत् , अरैक्षीत् / अरिक्त / विचूपी पृथग्भावे / विनक्ति / विङ्क्ते / विञ्च्यात् / विञ्चीत / विनक्तु विङ्क्ताम् / अविनक् / अविङक्ल / विवेच / विवेचिथ, विवेक्थ। विविचे / विच्यात् / विक्षीष्ट / वेक्तासि / वेक्तासे / वेश्यति / वेक्ष्यत / अवेक्ष्यत् / अवेक्ष्यत / अविचत् , अवैक्षीत् / अविक्त। युपी योगे / युनक्ति युक्तः युञ्जन्ति / युङ्क्ते युञ्जाते युञ्जते / युज्यात् / युञ्जीत / युनक्तु / युताम् / अयुनक् / अयुक्त / युयोज / युयुजे / युन्यात् / युक्षीष्ट / योक्तासि / योक्तासे / योक्ष्यति / योश्यते / अयोक्ष्यत् / अयोक्ष्यत /