SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ - हथः हथ / हन्मि हन्वः हन्मः / हन्यात् / हन्तु, हतात हताम् घ्नन्तु / जहि, हतात् हतम् हत / हनानि हनाव हनामः / अहन् अहताम् अनन् / अहन अहतम् अहत / अहनम् अहन्व अहन्म / परोक्षायाम्-- . त्रिवि घः / 4 / 3 / 101 / / ___ औ णवि च परे हन्तेर्छन् भवति / जघान जन्नतुः जघ्नुः / जघनिथ, जवन्थ जन्नथु जन्न / जघान, जघन जघ्निव जनिम / - हन' आशिष्यो / 4 / 4 / 21 / / आशीविषये हन्त धादेशो भवति, न तु मिटि / वध्यात् / हन्ता / 'हनृत याय' इति हनिष्यति / अहनिष्यत् / __ अद्यतन्यां वा त्वात्मने / 4 / 4 / 22 / अद्यतन्यां विषये हनो वधादेशो भवति, आत्मनेपदे तु वा। अवधीत् अवधिष्टाम् अवधिषुः / वशक् कान्तौ / वष्टि - वशेरयङि / 4 / 1 / 83 / वशेः सस्वरान्तस्था अयङि क्ङिति वृद् भवति / उष्टः उशन्ति / वक्षि उष्ठः उष्ठ / वश्मि उश्वः उश्मः / उश्यात् / वष्टु, उष्टात् उष्टाम् उशन्तु / उड्ढि, उष्टात् उष्टम् उष्ट / वशानि वशाव वशाम / अवट , अवड् औष्टाम् औशन् / अवट् , अवड् औष्टम् औष्ट / अवशम् औश्व औश्म / उवाश ऊशतुः
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy