SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ (198) आरण्यिकः / उपाश्रये.. वसति औपाश्रयिक: / वृक्षमूले. वसति वाक्षमूलिकः / 'सतीर्थ इति तु निपातनात् / समाने तीर्थे-गुरौ वसति सतीर्थः। ". चन्द्रायणं च चरति / 6 / 4 / 82 / - अतो गोदानादिभ्यश्च द्वितीयान्तेभ्यश्वरत्यर्थे इकण भवति / चन्द्रायणं चरति चान्द्रायणिकः / गोदानं चरति गौदानिकः / आदित्यवतिकः / क्रोशयोजनपूर्वाच्छताद् योजनाचा भिगमाहे / 6 / 4 / 86 / , क्रोशशत-योजनशताभ्यां योननाच्च पञ्चम्यन्तादभिगमाहें ये इकण् भवति / क्रोशशतादभिगमनमर्हति क्रौशशतिकः, योजना शतादभिगमनमर्हति यौजनशतिको जनभिक्षुः, योजनादभिगमनमहति यौजनिकः / / संशयं प्राप्त ज्ञेये / 6 / 4 / 93 / संशयमिति द्वितीयान्तात् प्राप्तेऽर्थे इकण भवति, प्राप्तं चेद् ज्ञा भवेत् / संशयं प्राप्तः सांशयिको दिगम्बरशिवभूतेरर्थः / .. ... तस्मै योगादेः शक्ते / 6 / 4 / 94 / योगादिभ्यश्चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण भवति / योगाय; शक्तो यौगिको जयन्तविनयो मुनिः, सन्तापाय शक्तः सान्तामिको ज्वरः / .. ......
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy