________________ (103) वा पादः।२।४।६। * पादिति बहुव्रीहिनिमित्तकः कृतसमासान्तः पाच्छब्दः, तदन्तात् स्त्रियां ङीर्वा स्यात् / द्विपदी द्विपाद् / त्रिपदी त्रिपाद् / मनः / 2 / 4 / 14 / मनन्तात् स्त्रियां ङीन स्यात् / सीमा सीमानौ सीमानः / ___ अनो वा / 2 / 4 / 11 / अनन्ताद् बहुव्रीहेः स्त्रियां कीर्वा स्यात् / बहुराज्ञी बहुराड्यो बहुराइयः / पक्षे डाप् बहुराजा बहुराजे बहुराजाः, तस्याप्यभावे बहुराजानौ बहुराजानः। नोपान्त्यवतः / 2 / 4 / 13 / यस्योपान्त्यलोपो नास्ति स उपान्त्यवान् , तस्मादनन्ताद् बहुवीहेः स्त्रियां डीन स्यात् / सुपर्वा सुपर्वाणौ सुपर्वाणः / - ‘दाम्नः / 2 / 4 / 10 / संख्यादेमन्शब्दान्ताद्.बहुव्रीहेः स्त्रियां ङीः स्यात्। द्विदाम्नी। त्रिदाम्नी। पूर्व सङ्ख्यावाचिनोऽभावे तु उद्दामानं पश्य / ... अणबेयेकण्ननश्टिताम् / 2 / 4 / 20 / .. .. अण् अन् एय इकण नञ् स्नञ् टित् एषां प्रत्ययान्तानां योऽ कारस्तदन्ताद् नाम्नस्तेषामेवाणादिसम्बधिन्यां स्त्रियां वाच्यायां डीः . स्यात् / औपगवी / वैदी / सौपर्णेयी / आक्षिकी। स्त्रैणी। पौंस्नी जानुनी / पञ्चतयी / उभयी।