SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (99) अव्ययसम्पन्धिनः स्यादेर्लुक् स्यात् / तथा अवोपसर्गस्य तनिक्रीणात्योः परयोविकरुपेन वादेशः, अप्युपसर्गस्य च. घाग्नहोः परयोविकल्पेन पि इत्यादेशश्च अवतंसः वतंसः, अब क्रया वक्रयः; अपिधानं पिधानम्, अपिनद्धः पिनद्धः। केचित्तु सर्वत्रैवेच्छन्ति, तथा चोक्तम् वष्टि भागुरिस्लोपमवाप्योरुपसर्गयोः / आपं चैव हसन्तानां यथा वाचा निशा दिशा // 1 // इति अव्ययप्रकरणं समाप्तम् / JANAGA4 SANA AINMENT ARK
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy