SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ रान्त आशिष्शब्दः- षत्वस्यासिद्धत्वात् रुत्वे ' पदान्ते' इति दीर्घ च आशीः आशिषौ आशिषः / आशिषम् आशिषौ आशिषः / आशिषा आशीर्ष्याम् आशीभिः / आशिषे आशीाम् आशीर्यः / आशिषः आशीर्थ्याम् आशीर्थ्यः / आशिषः आशिषोः आशिषाम् / आशिषि आशिषोः आशी:षु आशिष्षु / सकारान्तः स्त्रीलिङ्गः अदस्शब्दः- सौ तु पुंलिङ्गवद् असौ द्विवचनादौ -- आ दूरः, 'लुगस्यादेत्यपदे ' ' आत् ' 'समानानां तेन दीर्घः' पश्चाद् विभक्तिकार्यम् अमू अमूः / अमुम् अमू अमूः / अमुया अमूभ्याम् अमूभिः / अमुष्य अमूम्याम् अमूभ्यः / अमुष्याः अमूभ्याम् अमूभ्यः। अमुष्याः अमुयोः अमूषाम् / अमुण्याम् अमुयोः अमूषु / / .... इति व्यञ्जनान्तस्त्रीलिङ्गप्रकरणं समाप्तम् /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy