________________ 172 काव्यमाला। , 'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् / रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः // ' 'प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यके सा दिशि दिशि च सा तद्वियोगातुरस्य / हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः // ' निमेषमपि यद्येकं क्षीणदोषे करिष्यसि / पदं चित्ते तदा शंभो किं न संपादयिष्यसि / ' क्षितम् / न केवलमारब्धस्य वस्तुनो निष्पत्तिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः। तच्च वस्त्वन्तरं चिकीर्षितं भवत्यचिकीर्षितं वा / एवं च 'फलान्तरस्य निष्पत्तिश्चिकीर्षाविरहेऽपि या / स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् // ' इत्याद्युक्तयुक्त्या प्रसङ्गादन्यार्थः / प्रसङ्ग इति, / प्रेसङ्गाख्यमलंकारत्वं न वाच्यम् / न हि चिकीर्षितत्वमचिकीर्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारान्तरत्वं स्यात् / यावता यंत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितत्वाचिकीर्षितत्वकल्पनेन / तस्मात् 'अङ्गेषु सान्द्रहरिचन्दनपङ्कचर्चा मार्गालहारवलयादि च पान्थवध्वाः। योऽभूद्दिवा पतिवियोगविषाददम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् // ' इत्यत्र हरिचन्दनचर्यादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्य. वस्त्वन्तरकरणात्मैवायं विशेषः / विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः / लक्षणस्य भिन्नत्वात् / उचितस्य तु विशिष्टत्वस्य भावात्रयाणामपि विशेषत्वम् / गिरामत्र कविखभावादन्यत्र भावः / शंभोश्च लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते / एतावतैव पुनरस्याभावो न वाच्यः। उदाहरणान्तरेष्वस्य संभवात् / तानि तु यथा-'अङ्गानि चन्दनरसादपि शीतलानि चन्द्रा 1. 'दिशि दिशि' ख. 2. पथि पथि' ख. 3. 'दोषं करिष्यति' ख. 4. 'संपादयिष्यति' ख. 5. 'प्रसंख्यालंकारान्तरं' ख. 6. 'यत्रासद्भावस्य' ख. 7. 'निष्पतिः' ख... 'अङ्गानि-तथा च' इति ख-पुस्तके त्रुटितम्.