________________ अलंकारसर्वस्वम् / 'अपझ्यन्ताविकान्योन्यं' इत्यादौ / अत्र कपोलयोः प्रकृतयोः संबन्धित्वे नोपात्तस्य क्षामतागमनस्य हेतुरदर्शनमुत्प्रेक्षितम् / हेतुफलं च क्षामतागमनं तत्र निमित्तम् / एवं 'अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम्' इत्यत्र नपुरगतस्य मौनित्वस्य हेतुर्दुःखित्वम् / तदुत्प्रेक्षणे मौनित्वमेव निमित्तं ज्ञेयम् / एवं सर्वत्र / खरूपोत्रेक्षायां यत्र धर्मी धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तभूतो धर्मः क्वचिन्निर्दिश्यते / यथा-'स वः पायादिन्दुः' इत्यादौ / अत्र कुटिलत्वादिनिर्दिष्टमेव / 'वेलेव रागसागरस्य' इत्यादौ संक्षोभकारित्वादि गम्यमानम् / यत्र च धर्म एव धर्मिगतत्वेनोत्प्रेक्ष्यते तत्रापि निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् / उपादाने यथा अपश्यन्तावित्यादिना / तत्रेति / हेतूत्प्रेक्षणे निमित्तमिति / तद्विनोत्प्रेक्षणस्यानिष्पत्तेः / द्विविधमत्र क्षामतागमनं तपोजनितमदर्शनजनितं च / तयोरध्यवसायवशादभिन्नत्वेनाश्रयणम् / अतश्च हेतोरेक एव धर्मो निमित्तं फलं च / वस्तुतस्तु तपोजनितस्य निमित्तत्वमन्यस्य तु हेतुफलरूपत्वम् / अत एव नेतरेतराश्रयदोषः / द्वयोरपि भिन्नत्वात् / मौनित्वमेवेति / न पुनरन्यत्किंचिदित्यर्थः। अतश्च निश्चलत्वादिजनितस्य दुःखजनितस्य च मौनित्वस्याभेदेनाश्रयणम् / सर्वत्रेत्यनेन समस्तलक्ष्याविरुद्धत्वं हेतृत्प्रेक्षाखरूपकथनस्योक्तम् / एवं हेतूप्रेक्षाया यथासंभवं स्वरूपं प्रदर्य स्वरूपोत्प्रेक्षाया अपि दर्शयति-स्वरूपोत्प्रे. क्षायामित्यादिना / यद्यप्युद्देशत एवैतत्स्वरूपोत्प्रेक्षायां निमित्तोपादानत्वानुपादानत्वमवगम्यते तथापि हेतूत्प्रेक्षायां यथा निमित्तोपादानमेव संभवति तथात्रापि न संभाव्यमित्याशयेन पुनरिहैतदुक्तम् / यदा चात्र धर्मो धर्म्यन्तरगतत्वेनोत्प्रेक्ष्यते तदा तत्र निमित्तस्य कीदृग्रूपत्वं भवतीत्याशङ्कयाह-यत्रेत्यादि / धर्म एवेति / न पुनधर्मी धर्मिगतत्वेनेति / धर्मिभित्तितयेत्यर्थः / अत्र हि धर्मि 1. 'गम्यमानात्' क,