SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 200 .. 1 चैत्यवन्दनसंग्रह श्रीपार्श्वनाथजिनचैत्यवन्दनम्। . (शिखरिणीवृत्तम् ) सदा शुद्धा मूर्तिर्मदनमदमोहादिविकला, कलाऽपूर्वा वाक्ये सुतनुमदविद्यान्तकरणे / रणे रङ्गो नित्यं विततभवभावारिनिधने, धने मूर्छात्यागः वरतरसुवर्णादिनिकरे // 1 // करे शस्त्राभावो जनितजनसंतापशमनो, मनोऽपूर्वध्यानस्थगितनिखिलाऽवद्यविवरम् / वरं धर्मस्थैर्य भुवनविदिता कापि समता, मता मह्या मैत्री तनुमदधिवात्सल्यसहिता // 2 // हिताधाना एतेऽतुलसुकृतसंभारजनिता, . नितान्तं राजन्ते भवति सुगुणाः पार्श्व! सुतपः। : तपत्रस्यच्छैत्यं किरणविसराऽस्तान्धतमसं, मसं मोघीकुर्वन्नवरविरिख प्राशिखरिणि / / 3 // श्रीमहावीरजिनचैत्यवन्दनम् / (शार्दूलविक्रीडितवृत्तम् ) वीरः सर्वहितः सदोदितसुखं वीरं जनालिः श्रिता, . वीरेण प्रविताडिता रिपुततिवीराय धत्ते नतिम् / वीराद्विश्वमहोदयो धृतजयो वीरस्य वीर्य महत् , वीरे विस्तृततां गता गुणलता वीर ! प्रदेयाः शिवम् // 1 // यो मुक्तिश्रियमातनोति सुदृशां यं स्वर्गनाथा नता, येनाऽभेद्यविभेद्यकर्मनिकरो यस्मै जनः श्लाघते /
SR No.004391
Book TitleJain Gyan Gun Sangraha
Original Sutra AuthorN/A
AuthorSaubhagyavijay
PublisherKavishastra Sangraha Samiti
Publication Year1936
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy