SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ 822 अंग-पविट्ठ सुत्ताणि अणगारे रेवई गाहावइणि एवं वयासी-एवं खलु तुमे देवाणुप्पिए ! समणस्स भगवओ महावीरस्स अट्टाए दुवे कबोयसरीरा उवक्खडिया तेहि णो अट्ठो, अत्थि ते अण्णे पारियासिए मज्जारकडए कुक्कुडमंसए एयमाहराहि तेणं अट्ठो। तए णं सा रेवई गाहावइणी सीहं अणगारं एवं वयासी-केस णं सीहा ! से णाणी वा तवस्सी वा जेणं तव एस अट्ठे मम ताव रहस्सकडे हव्वमक्खाए जओ णं तुमं जाणासि ? एवं जहा खंदए जाव जओ णं अहं जाणामि / तए णं सा रेवई गाहावइणी सीहस्स अणगारस्स अंतियं एयमढें सोच्चा णिसम्म हद्वतुट्टा जेणेव भत्तघरे तेणेव उवागच्छइ 2 ता पत्तगं मोएइ पत्तगं मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ 2 ता सीहस्स अणगारस्स पडिग्गहगंसि तं सव्वं सम्मं णिस्सिरइ / तए णं तीए रेवईए गाहावइणीए तेणं दव्यसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए णिबद्धे जहा विजयस्स जाव जम्मजीवियफले रेवईए गाहावइणीए रेवईए गाहावइणीए। तए णं से सीहे अणगारे रेवईए गाहावइणीर गिहाओ पडिणिक्खमइ 2 ता मेंढियगामं णयरं मझमझेणं णिग्गच्छइ णिग्गच्छइत्ता जहा गोयमसामी जाव भत्तपाणं पडि. दंसेइ 2 ता समणस्स भगवओ महावीरस्स पाणिसि तं सव्वं सम्म णिस्सिरइ। तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववण्णे बिलमिव पण्णग. भएणं अप्पाणेणं तमाहारं सरीकोढगंसि पक्खिवइ / तए णं समणस्स भगवओ महावीरस्स तमाहारं आहारियस्स समाणस्स से विउले रोगायंके खिप्पामेव उवसमं पत्ते हछे जाए आरोग्गे बलियसरीरे तुट्ठा समणा तुट्ठाओ समणीओ तुट्ठा सावया तुट्ठाओ सावियाओ तुट्ठा देवा तुट्ठाओ देवीओ सदेवमणुयासुरे लोए तुठे हढे जाए समणे भगवं महावीरे हद्वै० 2 // 556 // तेत्ति! भगवं गोयमे समणं भगवं महावीरं वंदइ णमंसइ वं०२त्ता एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूई णामं अणगारे पगइभद्दए जाव विणीए, से भंते ! तया गोसालेणं मखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहि गए कहि उववण्णे ? एवं खलु गोयमा ! ममं अंतेवासी पाईणजाणवए सव्वा. णभई णामं अणगारे पगइभद्दए जाव विणीए, से णं तया गोसालेणं मखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे उड्ढं चंदिमसूरिय जाव बंभलंतकमहासुक्के कप्पे वीईवइत्ता सहस्सारे कप्पे देवताए उववण्णे, तत्थ णं अत्थेगइ.
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy