SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ भगवई स. 14 उ. 9 793 अणता पोग्गल ? गोयमा ! अत्ता पोग्गला णो अणत्ता पोग्गला, एवं जाव थणियकुमाराणं / पुढविकाइयाणं पुच्छा, गोयमा! अत्तावि पोग्गला अणत्तावि पोग्गला, एवं जाव मणुस्साणं, वाणमंतरजोइसियवेमाणियाणं जहा असुरकुमाराणं / रइयाणं भंते ! कि इट्ठा पोग्गला अणिट्ठा पोग्गला ? गोयमा ! णो इट्ठा पोग्गला अणिट्टा पोग्गला, जहा अत्ता भणिया एवं इटावि कंतावि पियावि मणण्णावि भाणियव्वा एवं पंच दंडगा। देवे णं भंते ! महिडिए जाव महे. सक्खे रूवसहस्सं विउन्वित्ता पभू भासासहस्सं भासित्तए ? हंता पभू / सा गं भंते ! कि एगा भासा भासासहस्सं ? गोयमा ! एगा णं सा भासा णो खल तं भासासहस्सं // 534 // तेणं कालेणं तेणं समएणं भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणाकुसुमपुंजप्पगासं लोहितगं पासइ पासित्ता जायसड्ढे जाव समप्पण्णकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 ता जाव णमंसित्ता एवं वयासी-किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स अट्ठे? गोयमा ! सुभे सूरिए, सुभे सूरियस्स अट्ठे / किमिदं भंते ! सूरिए किमिदं भंते ! सूरियस्स पभा ? एवं चेव छाया, एवं लेस्सा // 535 // जे इमे भंते ! अज्जताए समणा णिग्गंथा विहरति एए णं कस्स तेयलेस्सं वीईवयंति ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेयलेस्सं बीईवयइ, दुमासपरियाए समणे णिग्गंथे असुरिंदवज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीईवयइ, एवं एएणं अभिलावेणं तिमासपरियाए समणे णिग्गंथे असुरकुमाणे देवाणं तेयलेस्सं वीइवयइ, चउम्मासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूवाणं जोइसियाणं देवाणं तेयलेस्सं वीईवयइ, पंचमासपरियाए य समणे णिग्गंथे चंदिमसूरियाणं जोइसिंदाणं जोइसराईणं तेयलेस्स वीईवयइ, छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं० सत्तमासपरियाए० सणंकुमारमाहिंदाणं देवाणं. अटुमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेयलेस्सं वीइवयइ, णवमासपरियाए सपणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेयलेस्सं वीइवयइ, दसमासपरियाए समणे जिग्गंथे आणयपाणयआरणच्चयाणं देवाणं० एक्कारसमासपरियाए समणे णिग्गंथे गेवेज्जगाणं देवाणं० बारसमासपरियाए समणे णिग्गंथे अणुतरोववाइयाणं देवाणं तेयलेस्सं वीइवयइ, तेण परं सुक्के सुक्काभिजाए
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy