SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 780 अंग-पविट्ठ सुत्ताणि सोहे गइविसए पग्णत्ते ? गोयमा ! से जहाणामए-केइ पुरिसे तरुणे बलवं जगवं जाव णिउणसिप्पोवगए आउंटियं बाहं पसारेज्जा पसारियं वा बाहं आउं. टेज्जा, विक्खिण्णं वा मुट्ठि साहरेज्जा साहरियं वा मुट्ठि विक्खिरेज्जा, उम्मि. सियं वा अच्छि णिम्मिसेज्जा णिम्मिसियं वा अच्छि उम्मिसेज्जा, भवे एया. रूवे ? णो इणठे समझें, रइया गं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववज्जंति, गैरइयाणं गोयमा ! तहा सीहा गई तहा सीहे गइ. विसए पण्णत्ते, एवं जाव वेमाणियाणं, णवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वे, सेसं तं चेव // ५००॥णेरइया णं भंते ! कि अणंतरोववण्णगा परं. परोववण्णगा अणंतरपरंपरअणुववण्णा ? गोयमा ! हेरइया अणंतरोव. वण्णगावि परंपरोववण्णगावि अणंतरपरंपरअणुववण्णगावि। से केणठेणं भंते ! एवं वुच्चइ जाव अणंतरपरंपरअणुववण्णगावि ? गोयमा ! जे णं णेरइया पढमसमयोववण्णगा ते णं गैरइया अणंतरोववण्णगा, जेणं गैरइया अपढमसमयोववण्णगा ते णं णेरइया परंपरोववण्णगा, जे णं णेरइया विग्गहगइसमा. वण्णगा ते णं णेरइया अणंतरपरंपरअणुववण्णगा, से तेणठेणं जाव अणुववण्ण. गावि, एवं णिरंतरं जाव वेमाणिया 1 / अणंतरोववणंगा गं भंते ! णेरइया कि रइयाउयं पकरेंति, तिरिक्ख० मणुस्स. देवाउयं पकरेंति ? गोयमा ! णो रइयाउयं पकरेंति जाव णो देवाउयंपकरेंति / परंपरोववण्णगाणं भंते ! गैरइया कि रइयाउयं पकरेंति जाव देवाउयं पकरेंति ? गोयमा! णो णेरइया. उयं पकरेंति, तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयंपि पकरेंति, णो देवा. उयं पकरेंति / अणंतरपरंपरअणववण्णगा णं भंते ! रइया किं. रइयाउयं पकरेंति पुच्छा, गोयमा ! णो णेरइयाउयं पकरेंति जाव णो देवाउयं पकरेंति, एवं जाव वेमाणिया, णवरं पंचिदियतिरिक्खजोणिया मणुस्सा य परंपरोव. वण्णगा चत्तारिवि आउयाइं पकरेंति, सेसं तं चेव 2 / रइया णं भंते ! कि अणंतरणिग्गया परंपरणिग्गया अणंतरपरंपरअणिग्गया ? गोयमा ! णेर. इया णं अणंतरणिग्गयावि जाव अणंतरपरंपरअणिग्गयावि / से केणठेणं भंते ! जाव अणिग्गयावि ? गोयमा ! जे णं गैरइया पढमसमयणिग्गया ते णं णेर. इया अणंतरणिग्गया, जे णं णेरइया अपढमसमयणिग्गया ते गं गैरइया परंपर. णिग्गया, जे णं गैरइया विग्गहगइसमावण्णगा ते णं गैरइया अणंतरपरंपर.
SR No.004390
Book TitleAngpavittha Suttani
Original Sutra AuthorN/A
AuthorRatanlal Doshi, Parasmal Chandaliya
PublisherAkhil Bharatiya Sadhumargi Jain Sanskruti Rakshak Sangh
Publication Year1982
Total Pages1476
LanguageSanskrit
ClassificationBook_Devnagari, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy